पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका । तूष्णीं स्वधा पितृभ्य इति वाऽपोऽवनिनीय । वृष्टिरसि वृश्च मे पाप्मानमप्सु श्रद्धेयप उपस्पृश्याऽऽहिताग्रिनुमन्त्रयेताऽऽधानमुक्त्वा तेन ऋषिणातेन ब्रह्मणा तया देवतयाऽङ्गिर. स्वद्धुवाऽऽसीदेति समिधं ता अस्य सूदोहस इति पूर्वामाहुतिमुपेोत्थायोत्तरां काङ्क्षेतेक्षमाणो भूर्भुवः स्वः सुप्रजाः प्रजाभिः स्यां सुवीरो वीरैः सुपपः पापैराझेयीभिश्चान्न आयूंषि पवस .इति तिसृभिः ॥ ३ ॥ संवत्सरे संवत्सरे यवाग्वा पयसा वा स्वयं पर्वणि जुहुयादृत्विजामेक इतरं कालमन्तेवासी वा स्पृष्टोदकमुदड्डावृत्य भक्षयेदपरयोर्वा हुत्वाऽऽयुषे त्वा प्राश्नामीति प्रथममन्नाद्याय त्वेत्युत्तरं तूष्णीं समिधमाधायाग्ये गृहपतये स्वाहेतेि गार्हपत्ये नित्यो त्तरा तूष्णीं समिधमाधायाप्तये संवेशपतये स्वाहेति दक्षिणेऽग्रयेऽन्नादायान्नपतये स्वाहेति वा नित्योत्तरा भक्षयित्वाऽभ्यात्ममपः खुचा नियते त्रिः सर्पदेवजनेभ्यः स्वाहेत्य चैनां कुशैः प्रक्षाल्य चतस्रः पूर्णाः प्रागुदीच्येोर्निनयेदृतुभ्यः स्वाहा दिग्भ्यः स्वाहा सप्तऋषिभ्यः स्वाहेतरजनेभ्यः स्वाहेति पञ्चभी कुशदेशे पृथिव्याममृतं जुहोम्यग्ये वैश्वा नराय स्वाहेति षष्ठीं पश्चाद्भार्हपत्यस्य प्राणममृते जुहोम्यमृतं प्राणे जुहोमि स्वाहेति प्रताप्यान्तर्वेद नेिदध्यात्परिकर्मिणे वा प्रयच्छेदग्रेणाऽऽहवनीयं परीत्य समिध आदध्यातिस्र स्तिस्र उदङ्मुखस्तिष्ठन्प्रथमां समन्त्रामाहवनीये दीदिहीति गार्हपत्ये ददायेति दक्षिणे दीदिदायेत्युक्तं पर्युक्षणं ताभ्यां परिसमूहने पूर्वे तु पर्युक्षणादेवं प्रातरुपोदर्य व्युषित उदिते वा सत्यऋताभ्यां त्वेति पर्युक्षणमोमुनेष्यामीत्यतिसर्जनं हरिणीं त्वा सूर्यज्येोतिष महरिष्टकामुपदधेस्वाहेति समिदाधानं भूर्भुवः स्वरों ३ सूर्यो ज्येतिज्र्योतिः सूर्यः स्वाहेति होम उन्मार्जनं च ॥ ४ ॥