पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ तत्सद्रह्मणे नमः । अग्निहोत्रचन्द्रिका । निर्मथ्य निगमसिन्धून्विविधन्यायाभिधानमन्थानैः । धर्मसुधामुद्धरते भूयो मुनये नमोऽस्तु जैमिनये ।। १ ।। आश्वलायनमाचार्य नत्वा श्रीकमलेश्वरम् । चन्द्रिकामन्निहोत्रस्य कुर्वेऽहं विदुषां मुदे ॥ २ ॥ अहो मुनिवंशोत्तंसभूताः मथितदिगन्तयशसो निर्मलान्ता वेदैकप्रमाणवद्वपरिकरा आपस्तम्बकात्यायनाश्वलायनकौशिकाचार्यप्रणीतप्रयोगशास्त्रानुगामिनः किमपीदं कर्णे कुरुत यदिदमनवरतमविच्छिन्नगुरुशिष्यपरम्पराऽस्मञ्छूावयतीति ।

  • यावज्जीवमग्निहोत्रं जुहुयात् । नानाहिताग्ििम्रयेत ' ।

“अथ यदस्याग्मुिद्धरति सहस्र तेन कामदुघोऽवरुन्धेऽथ यदमिहोत्रं जुहोति सहस्र तेनेत्यपरिमितमेवेदमुक्तं भवतेि ? । (बौ० श्रौ० सू० २ । ७) तमिमाम्नायं प्रमाणयन्तः शबराचार्यभगवत्पूज्यपादशंकराचार्यप्रभृतय एवं मन्यन्ते स्म “अतिक्रमिष्याम इमान्नायम् । अनतिक्रामन्तो वेदमर्थवन्तं सन्तमनर्थकमव कल्पयेम, दृष्टो हि तस्यार्थः कर्मावबोधनं नाम, न च स्वाध्यायाध्ययनमात्रात्तत्र भवन्तो याज्ञिकाः फलं समामनन्ति । यदपि च समामन्तीव तत्रापि द्रव्यसंस्कार कर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात् ”(पू० मी०१॥१॥१) “धर्मजिज्ञा सायां श्रुत्याद्य एव प्रमाणम् । ? (ब्र० सू० भा० १ । १ । २) सोऽयमाचाथैः प्रदर्शितः पन्था अस्माभिरनुसर्तव्यः । अतस्तदनुसरणेऽवश्यमस्माभि र्नित्यकर्मानुष्टानवद्भिर्भवितव्यम् । अहो नैतन्नित्यं कर्म विनाऽनुष्ठानसाधनमनुष्टातुं प्रभवन्ति यथाशास्त्रमनुष्ठातारः । तदर्थं साक्षादाम्नाय एव विदधांत्यव्ययनम् ।

  • स्वाध्यायोऽध्येतव्यः ? (तै० आ० २ । १५ । ७) इति ।

तमिमं स्वाध्यायशब्दमवीवृतद्वार्तिककृद्भकुमारिलः

  • स्वाध्यायग्रहणेनैका शाखा हि परिगृह्यते । एकार्थानां विकल्पश्च कर्मे

कत्वे भविष्यति ?' । ( तन्त्रघार्तिकम् ) पूर्वं “ यजेत जुहुयात् ” इयादि िशष्ठऽध्ययनं विदधताऽऽग्नयेन विहितपूर्वगागहो माद्यनुष्ठानार्थमध्ययनमिल्यान्नातं भवति । इममेवाऽऽम्नानाभिप्रायं जानता युक्तिभिर्विचारयत तत्रभवता जैमिनिनाऽऽन्नायार्थः मुस्पष्ट सूत्रेणेोपनिबद्ध