पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | स्थाली प्रोक्षणीं चाऽऽसाद्य प्रोक्षणी समस्कृत्य पात्राणि प्रोक्ष्य गार्हस आज्यं विलाप्य पवित्रान्तर्हितायां स्थाल्यामाज्यं निरूप्योत्पूय सुक्स्स्रुवौ संमृज्य स्थाली सुक्वौ च गृही- त्वाऽऽहवनीयसमीपे कुशेषूपसाये ममुपसमा वाय त्रुचि चतुर्गृहीतं गृहीत्वा देवतानाम्ना चतुर्थ्यन्तेन स्वाहःकारान्तेन यजमानेऽन्वारब्धे जान्वाच्याऽऽहुतिं जुहुयात् । ऐष्टिके कर्मणि देवतायै हविश्चतुरबत्तं गृह्यते । तद्धर्मत्वादिहापि चतुर्गृहीतं गृह्यते । अवषट्का- रप्रदानेष्वध्वर्युरासौनो जुहोति तस्यै तस्या इतिवचनाद्देवतानेकत्वे प्रतिदैवतं जुहुयात्"." देवतावचनाद्देवताया नाम्ना जुहुयात् । श्रुत्यन्तरे तु याज्यानुवाक्याभ्यां श्रूयते । देवतायाः इति चतुर्ध्या निर्दिष्टत्वाच्चतुर्थ्या विभक्त्या हृयते । यथाऽग्नये पथिकृते स्वाहेति । पूर्णा- हुतिमिति वचनाच्चतुगृहीत नाऽऽपर्य हुयते । जुहुयादिति चोदिते स्वाहाकारो भवति । श्रुतिप्रमाणाद्धि प्रमाणं भवति । ना० वृ० - प्रायश्चित्तप्रकरणे या इष्टय इष्टिशब्देनैव चेद्यन्ते याश्च ब्राह्मणोक्ता- स्तासामयं वैकल्पिको विधिरुच्यते । यास्तासामिष्टीनां देवतास्तासामेकैकस्यै देवताया एकैकां पूर्णाहुतिं जुहुयात् । द्वादशगृहीतेन स्रुचं पूरयित्वा यद्धूयते सा पूर्णाहुतिरित्यु- च्यते । अयं पुनरनुपक्रान्तदर्शपूर्णमासस्य भवति दर्विहोममध्ये च नान्यत्र भवति । अप एवान्यानि मृन्मयानि | भूमिभूमिमगान्माता मातरमप्यगात् । भूयास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यतामिति ॥ दे० भा० त्येतेन मन्त्रेण । -अप एवान्यानि मृन्म+यानि पात्राणि अप एवाप्स्त्रेव प्रक्षिपेयुभूमिरि - |- ना० वृ० –कपालेभ्योऽन्यानि मृन्मयानि भिन्नान्यभिन्ानि च।' भूमिर्भूमिम् ' इति मन्त्रेणाप एवाभ्यवहरेन संदभ्यादित्यर्थः । अग्निहोत्राय कालेऽभावजायमानेऽप्यन्यमानीय जुहुयुः । दे० भा० – अग्निहोत्राय कालेऽग्निहोत्रमिति च कर्मनामधेयम् । अग्निहोत्रार्थेऽप- राह्णे गार्हपत्यं प्रज्वल्येति तस्मिन्काले यद्यनुगतो भवति गार्हपत्यस्ततः स्त्रेभ्य एनमवक्षा- मेभ्यो मन्थेयुः क्षामाभावे भस्मनाडरणी संस्पृश्य मन्धयेत् । तमेव मन्त्रं जपित्वा यदि मध्यमानो न जायत आदित्यश्चाभ्यस्तमेत्यभ्युदेति तमन्वग्न्याधेयं पुनराधेयं वेत्युक्तं तस्मादिदमुच्यते । कालेऽग्नावजायमाने प्रागस्तमयादन्यमनधिकृते लौकिकेऽम्नावग्निहोत्रं

  • आहवनीयं यज्ञियैः काष्ठैः प्रज्वल्येत्यर्थः । + अग्निहोत्रस्थाली मृन्मयी सा

भिन्ना चेदेतेन मन्त्रेणापोऽभ्यवहरेत् । श्वादिदशनाभिक्षिप्तायां स्थाल्यामेतदेव प्रायश्चि तम् । 4