पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३० अग्निहोत्रचन्द्रिका | ५ पवित्रे प्रक्षाल्यान्यस्मि निधाय देवस्य खेसनद्रुय इन्द्राग्निभ्यां जु निर्वपाभि ' तथा देवस्य त्वेयनुदय ' विश्वेभ्यो देत्रेभ्यो जुष्टं निर्वपामि' र्झ नवानां श्रीहीणाम् । पवित्रे प्रक्ष. ल्यान्यस्मिञ्शूर्ये निधाय देवस्य त्वेत्यनुद्रुत ' सोमाय जुष्टं निर्वामि ' इति नवानां श्यामाकानाम् । पत्रित्रे प्रक्षाललेन्द्र निविश्वेदेव निरुप्त निधाय देवस्य त्वेत्यनुद्रुय ' द्यावापृथिवाभ्यां जुष्टं निर्मपामि' इति नवान व्रीहीणाम् | तत्व इदं देवानामियाद्या सादनकालेऽग्ने हव्य रक्षस्त्रेन्द्राग्नी हव्य५ रक्षेश श्वेदेवा हव्य५ रक्षध्वं सोम हव्य र रक्षस्त्र द्यावापृथिवी हव्य५ रक्षेथामित्यासादयेत् अध लौकिकमाभ्यं पञ्चचारं जुह्वां गृहीत्वा पञ्चाज्यानीर्जुडुवात्तत्र मन्त्राः S www. शतायुवाय शतवीर्याय शतोतयेऽभिमातिषाहे । शर्त यो नः शरदो अजीतानिन्द्रोने पदतिदुरितानि विश्वा स्वाहा || यजमानः — इन्द्रायेदं न मम । - अध्वर्युः– ये चत्वारः पथयो देवयाना अन्तरा द्यावापृथिवी वियन्ति तेषां यो अज्यानिमजीतिमाबहात्तस्मै नो देवाः परिदत्तेह सर्वे स्वाहा ॥ यजमानः – देवेन्च इदं न मम । अध्वर्युः— ग्रीप्मो हेमन्त उत नो वसन्तः शरद्वषः सुवितं नो अस्तु । तेषामृतूना शतशारदानां निवात एवामभये स्याम स्वाहा ॥ यजमानः – ऋतुभ्य इदं न मम । अध्वर्युः -- इदुबत्सराय परिवत्सराय संवत्सराय कृणुता बृहन्नमः । तेषां वसुमतौ यज्ञियानां ज्योगजीता अहताः स्याम स्वाहा || यजमानः – वत्सरेन्य इदं न मम । अध्वर्युः – भद्रान्नः श्रेयः समष्ट देवास्त्वया वसेन समशीमहि त्वा । स नो मयोभूः पितो आविशस्त्र शं तोकाय तनुत्रे स्योनः स्वाहा || यजमानः – देवेभ्य इदं न मम । अध्वर्युः - सशूकायामित्यादिप्रोक्षण मिमन्त्रणःन्तं कृत्वा देवस्य त्रेत्यनुद्रुत्य, अग्नये व जुष्टं प्रोक्षामीन्द्राग्निभ्यां वो जुष्टं प्रोक्षामि विश्वेभ्यो देवेभ्यो वो जुष्टं मोक्षामि सोमाय वं जुत्रं प्रोक्षामि द्यावापृथिवीभ्यां वो जुष्टं प्रोक्षामि । शुन्धध्वमिन्य. रम्य प्रस्कन्दत्तुत्रानुम न्त्रणं कृत्वा वायु विविनक्विति विविध्य देवो वः सवितेति मन्त्रेण पाय पुराण तण्डुलप्रस्कन्दनान्तं कृत्ला नवत्रीह्यवहननार्थमुखलं प्रात्याग्नेस्तनूरसत्याचारभ्याऽऽग्नी