पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८६ अहोचन्द्रिका | वदानसंपदा जुहुयात्नोनाय पितृनते स्वधा नमोऽमचे कव्यवाहनाय स्वधा नम इति स्वाहाकारण वा पूर्व यज्ञोपवीती मेक्षणमनुप्रय प्राचीनावती लेखां त्रिरुइकेनोपन - येच्छुन्धन्तां पितरः शुन्वन्तां पितामहाः शुन्धन्तां प्रपितामहा इति तस्यां पिण्डान्निपणीया. परराचीनपाणिः पित्रे पितामहाय प्रपिता महायैतत्तेऽसौ ये च त्वामत्रान्विति तस्मै तस्मै य एषां प्रेताः स्युरिति गाणगारिः प्रत्यक्षमितरानर्चयेत्तदर्थत्वात्सर्वेभ्य एव निरृणीया- दिति तैललिः क्रिगुणत्व दपि जीवान्त आ त्रिभ्य: प्रेतेभ्य एव निटणीयादिति गौतमः क्रिया ह्यर्थकारितोपाय विशेषो जीवभूतानां न परेभ्योऽनधिकारान्न प्रत्यक्षं न जीवेभ्यो निटणीय न्न जीवान्तर्हितेभ्यो जुहुयाजवेभ्यः सर्वहुतं सर्वजीबिनो नामान्यविद्वां-- स्ततपितामहप्रपितामहंति ॥ ६ ॥ निवृताननुमन्त्र्येतात्र पितरो मादयध्वं यथाभ्यगमावृप यध्वमिति सव्यावृदुदङ्ङ्गवृत्य यथा- शक्त्यप्राणन्नःसित्वाऽभिपर्यावृत्यामी मदन्त पितरो यथाभागमावृषायीपतति चरोः प्राणभक्षं भक्षयेन्नित्यं निनयनमसाबभ्यड्वा सावड्वेति पिण्डेष्वभ्यञ्जनाञ्जने वासो दच्चादशामूर्णास्तुकां वा पञ्चाशद्वर्षताया ऊर्ध्वं स्वं लोनेतद्वः पितरो वासो मा नोऽतोऽन्यत्पितरो युङ्क्ष्वमित्यथैनानु - पतिष्ठेत नमो वः पितर इपे नमो वः पितर ऊर्जें नमो वः पितरः शुष्माय नमो वः पितरो घोराय नमो वः पितरो जीवाय नमो वः पितरो रसाय | स्वधा वः पितरो नमो वः पितरो नम एता युष्माकं पितर इमा अस्माकं जीवावो जीवन्त इह सन्तः स्याम । मनोऽन्वाहुवामह इति च तिसृमिरचैनान्प्रवाहयेत्परेतन पितरः सोम्यासो गम्भीरेभिः पथिभिः पूर्विणेभिः । दत्त्वःयास्मभ्यं द्रविणेह भद्रं रवि च नः सर्वधरं नियच्छतेयनिं प्रत्येयादग्ने तमद्याश्वं न स्तोमैरिति गार्हपत्यं यदन्तरिक्षं पृथिवीमत द्यां यन्मातरं पितरं वा जिहिंसिम । अग्निर्मा तस्मादेनसो गार्ह त्य: प्रमुञ्चतुं करोतु म. मनेनसं पोरं मे दत्त पितर इति पिण्डानां मध्यमं पत्नी प्राशयेदाधत्त पितरो गर्न कुमारं पुष्करस्रजम् | यथाऽयमरपा असदित्यस्त्रि- तरावतिप्रणीते वा यस्य वा गन्तुरन्नकाम्याभावः स प्राश्नीयान्महारोगेण वाऽभितप्तः प्राश्नी.. यादन्यतरां गतिं गच्छत्येत्रमनाहिताग्निर्नित्ये श्रपयित्वाऽतिमणीय जुहुयाद् द्विवत्पात्राणामुत्स- र्गस्तॄणं द्वितीयमुद्विक्ते ॥ ७ ॥ इति पिण्डपितृयज्ञसूत्रम् |