पृष्ठम्:अग्निपुराणम्.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३३ अध्याय। नानाबल कथनं । धनेन मित्रता तृणां ऋणे नैव हा दामता। सेवाच क्रमिदं प्रोता लाभालाभादिदर्शकं ॥ २१ ॥ मेषमिधनयोः प्रीतिमी मिथुनसिंहयोः । सुलासिंही महामैयौ एवं धनुघटे पुनः ॥ २२ ॥ मित्रसेवां न कुर्वीत मिशे मौनषो मतो । सपकर्कटयोमैत्री कुन्लोरघटयोस्तथा ॥ २३ ॥ कन्याश्विकयोरेवन्सथा मकरकोटयोः । मौममकरयोमत्रो तौय कादशे स्थिता ॥ २४ ॥ तलामेषौ महामंत्री विहिष्टो वृषहसिको । मिधनधनुषो: पोतिः कर्कटमकरयोस्त था ॥ २५॥ मृगकुम्भकयोः प्रीतिः कन्यामौनी तथैव च । इचाग्नेये महापुराणे युद्ध जया के मेवाचक्रं नाम हानि शदधिकशततमोऽध्यायः ॥ अथ त्रयस्ति पदाधिकशततमोऽध्यायः । नानाबसामि। वर उवाच। गर्भजासस्य वयामि देवाधियम्बकपकं । मातिदोधः कायः न्यूनः समाङ्गो गौरवैतिकः ॥१॥