पृष्ठम्:अग्निपुराणम्.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे [१३२ अध्यायः । तवर्गे ऋषयः प्रोक्ताः पवर्ग राक्षसाः स्मृताः । पिशाचाच यवर्गे च शवगै मानुषाः स्मृताः ॥ ११ ॥ देवेभ्यो बलिनो दैत्या दैत्येभ्यः पनगास्तथा()। पन्नगेभ्य व गन्धर्वा गन्धर्वादृषशे वराः ॥ १२ ॥ ऋषिभ्यो राक्षसाः शूरा राक्षसेभ्यः पिशाचकाः । पिगाचेभ्यो मानुषाः स्युर्दुर्बल वर्जयेली ॥ १३ ॥ पुनर्भित्रविभागन्तु ताराचक्र क्रमाच्छण । नामाक्षरमक्षन्तु स्फट कृत्वा तु पूर्वतः ॥ १४ ॥ ऋक्षे तु संस्थितास्तारा नवविका यथाक्रमात् । जन्म सम्पदिपत क्षेमं नामत्तिारका इमाः॥१५॥ प्रत्यरा धनदा षष्ठी नधनामैच के परे । परमैत्रान्तिमा तारा जम्मतारा शोभना ॥१६॥ सम्पत्तारा महाश्रेष्ठा विपत्तारा तु निष्फला । क्षेमतारा सर्वकार्ये प्रत्परा अर्थनाशिनो(१) ॥१७॥ धनदा राज्यलाभादि नैधना कार्यनाशिनी। मंचतारा च मित्राय परमिता हिसावहा(१) । १८ । ताराच कं । मात्रा वै स्वरसमा स्यानाममध्ये क्षिपेत् प्रिये । विगत्या च हरेशागं यच्छेषं तत् फलं भवेत् ॥ १८ ॥ उभयो ममध्ये तु लक्षयेच धनं धुणं । होनमात्रा धणं सेयन्धनं मात्राधिकं पुनः ॥ २० ॥ १ पानासन (नि.,40,to,० म.। पनगाः सभा निभ.। प्रत्यरा बानमामिणी नि। हिमाय नि ।