पृष्ठम्:अग्निपुराणम्.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

___ अग्निपुराणे [१३१ अध्यायः । भानोः पञ्चदशे धक्ष्ये यदा चरति चन्द्रमाः।। तिथिच्छेदे(१) तु सम्प्राप्त सोमग्रामं विनिर्दिशेत् ॥ १८ ॥ इत्याम्ने महापुराणे युद्धजयाणवे मण्डलं नाम विंगद- धिकशततमोऽध्यायः॥ अथैकत्रिंशदधिकशततमोऽध्यायः । घातचकादिः । ईवर उवाच । प्रदक्षिणमकारादीन् स्वरान् पूर्खादितो लिखेत्। चैवाद्यं भ्रमणाचक्र' प्रतिपत् पूर्णिमा तिथिः ॥ १ ॥ त्रयोदशी चतुर्दशी अष्टम्ये का च सप्तमी। प्रतिपत्रयोदश्यतास्तिथयो द्वादश स्मृताः ॥ ३ ॥ क्षेत्रचक्र तु संस्पर्शाज्जयलाभादिकं विदुः । विषमे तु शभं जेयं समे चाशुभमौरितम् ॥ ३ ।। युद्धकाले समुत्पवे यस्य नाम दाहतम् । माचारूढन्तु यत्राम आदित्यो गुरुरेव च ॥ ४ ॥ । सिविभेदेति भ.