पृष्ठम्:अग्निपुराणम्.pdf/४७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे [२६७ अध्याय:। मन्त्रेणेन्द्र समभ्यञ्च जितभूः स्वर्गमाप्नुयात् । भद्रकालौं पटे लिख्य पूजयेदाशिव ने जये॥ १३ ॥ शुक्लपक्षे तथाष्टम्यामायुधं कार्मुकं ध्वजम् । छत्रञ्च राजलिङ्गानि शम्बाद्यं कुसुमादिभिः ॥ १४ ॥ . जाग्रनिशि बनिन्दद्यादृहितीयेऽङ्गि पुनर्यजेत् । भद्रकालि महाकालि दुर्गे दुर्गाति हारिणि ॥ १५ ॥ त्रैलोक्यविजये चगिल मम शान्ती जये भव । नीराजनविधि वक्ष्ये ऐशान्यामन्दिरं चरेत् ॥ १६ ॥ तोरणत्रितयं तच रहे देवान्यजेत् सदा । . चित्रान्त्यत्वा यदा स्वाति सविता प्रतिपद्यते ॥ १७ ॥ ततः प्रभृति कर्त्तव्यं यावत् स्वाती रवि: स्थितः । ब्रह्मा विष्णु श्च शम्भव शक्रश्चैवानलानिलो॥ १८ ॥ विनायकः कुमारश्च वकणो धनदो यमः । विश्वे देवा वैयवसो गजाशाष्टौ च तान्यजेत्॥ १८ ॥ कुमुदैरावणी पद्मः पुष्पदन्तथ वामनः । सुपतीकोऽञ्जनो नौम्त: पूजा काया रहादिके ॥ २०॥ पुरोधा जुहुयादाज्य समिसिदार्थकं तिला:। कुम्भा अष्टी पूजिताच तैः स्नाप्याश्वगजोत्तमाः ॥ २१ ॥ अश्वा साम्या ददेव पिण्डान् ततो हि प्रथमं गजान् । निष्कामयेत्तोरणस्तु गोपुरादि(१) न लञ्जयेत् ॥ २२ ॥ विक्रमेयुस्तत: सर्वे राजलिङ्ग गृहे यजेत् । .१ मेगदोनि का।