पृष्ठम्:अग्निपुराणम्.pdf/४७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६७ अध्यायः । नौराजनाविधिः । ४७५ अगस्त्यस्योदयेऽगस्यचातुर्मभास्य हरि यजेत् । शयनोत्थापने पञ्चदिनं कुर्यात्ममुत्तमम् ॥ २ ॥ प्रोष्ठपाटे सिते पक्ष प्रतिपत्प्रभृतिकमात् । शिविरात् पूर्वदिग्भागे शक्रार्थ भवनञ्चरेत् ॥ ३ ॥ तत्र शक्रध्वज स्थाप्य पची शक्रञ्च पूजयेत् । अष्टम्यां वाद्यघोषेण ताम्नु यथि प्रवेशयेत ॥ ४ ॥ एकादश्यां सोपवासी हादश्यां केतमुत्थितम् । यजेदस्वादिसंवीतं घटस्थ (१) सरपं गचौं ॥ ५१ वाई स्वेन्ट्र जितामित्र वृत्रहन् पाकशासन । देव देव महाभाग त्वं हि भूमिष्ठतां गतः ॥ ६॥ व प्रभुः शाश्वतथैव सर्वभूतहिते रतः । अनन्ततेजा 4 राजी यशोजयविवर्धनः ॥ ७॥ तेजस्ते वईयन्ये ते देवाः शक्रः सुदृष्टि कस् | ब्रह्मविष्णु महेशाथ कार्तिकेयो विनायकः ॥ ८ ॥ प्रादित्या वमवो रुद्रा: माध्याथ भगवी दिशः । मरुद्रणा लोकपाला ग्रहा यक्षाद्रिनिगाः ॥८॥ समुद्रा श्रीमही गौरी चण्डिका च मरम्बतो। प्रवर्तयन्तु ते तेजी जय शक शचीयते ॥ १ ॥ सव चापि जयानित्य मम सम्पद्यतां शुभं। प्रसीद राजां विप्राणां प्रजानामपि सर्वगः ॥ ११ ॥ भवत्प्रसादात् पृथिवी नित्य शस्यवती भवेत्। शिवं भवतु निर्विघ्न शाम्यन्तामीतयो भृगं ॥१९॥ रपटस्थ मिति का, ग, , सच।