पृष्ठम्:अग्निपुराणम्.pdf/४६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६२ अग्निपुराणे २६२ अध्याय. । अभयाया मणि कार्यो वरुणस्य भृगूसम ॥८॥ शतकाण्डोऽमृतायाध सौम्याया; शवजो मणिः । त हे वत्यास्तथा मन्त्राः सिडो(१) स्याम्मणिबन्धनं ।। १० ॥ दिव्यान्तरीक्षभौमादिसमुत्पातादना इमाः। . दिव्यान्तरोक्षभौमन्तु अतं त्रिविधं शृण ।। ११ ॥ प्रहर्श वैवतं दिव्यमान्तरौक्षन्निबोध मे। उल्कापातच दिग्दाहः परिवेशस्तथैव च ॥ १२ ॥ गन्धर्व नगरस व सृष्टिय विकता च सा । चरस्थिरभवं भूमौ भूकम्ममपि भूमिज ॥ १३ ॥ सप्ताहाभ्यन्तरे ष्टावसं निष्फल भवेत्। शन्ति विना विमिर्वरतं भयकद्ववेत् ॥ १४ ॥ देवता :(२) प्रनृत्यन्ति वेपन्ते प्रज्वलन्ति च । भारठम्सि(३) च रोदन्ति प्रस्त्रिद्यन्ते हसन्ति च ॥ १५ ॥ पर्चाविकारोपशमोऽभ्यय हुत्वा प्रजापतेः। अनग्निर्दीप्यते यत्र राष्ट्र च भृशनिवन ॥१६॥ न दौम्यते चेन्धनवांस्तद्राष्ट पौडाते नृपैः । अग्निवै कृत्य शमनमग्निमन्वैश भार्गव ॥ १७ ॥ प्रकाले फलिता वृक्षा: क्षीरं रक्त सवन्ति च । वृक्षोत्पातपशमनं शिवं पूज्य च कारयेत् ।। १८ ॥ अतिवृष्टिरनाष्टि? भिक्षायोभयं मतं । १ मारनि धा. म. छ । २ देवाय मि .. पाठकोतिस.. घ. अचा.