पृष्ठम्:अग्निपुराणम्.pdf/४४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४४ अग्निपुराणे २५८ अध्यायः । समुद्दिश्य महादेवं जौवेदम्दशतं सुखं । तञ्चक्षुरित्य चा स्नात डपतिष्ठेद्दिवाकरं ॥ ६४ ॥ उद्यन्त मध्य गश्चैव दीर्घमायुजिजीविषुः । इन्द्रा सोमेति सूक्तन्तु कथितं शत्र भागनं ॥६५॥ . यस्य लुप्तं व्रतं मोहाहान्यो संसृजेमह । उपोष्याज्यं स जहुया त्वमग्ने व्रतपा इति ॥ ६६ ॥ आदित्ये त्यक् च मम्राज(१) जवा वादे जयो भवेत् । महीति च चतुष्के गण मुच्यते महती भयात् ॥ ६ ॥ ऋचं जवा यदि ह्ये तत् मर्च कामानवान यात् । हा चत्वारिंशतिं चन्द्र जप्ता नागयते रिपून् ॥ ६८ ॥ वाचं महौति जप्त्वा च प्राप्नोत्सारोग्यमेव च । शत्री भवेति द्वाभ्यान्तु भुक्तान प्रयतः शुचिः ॥६॥ हदयं पाणिना स्पृष्ट्वा व्याधिभिर्वाभिभयते । उत्तमेदमिति सातो हुत्त्वा शत्रं प्रमापयेत् ॥ ७ ॥ शबोग्न इति मूर्त न हुते नाव मवाप्न यात् । कन्या वारम्मिने न दिगदोषाद्विप्रमच्यते ॥ ७१ ॥ यदत्य कव्येत्य दिते जन्तेऽवश्यं जगद्भवेत् । यहागिति च जप्तेन वाणी भवति संस्कृता(२) ॥ ७२ ॥ वाचो विदमिति त्वेतां अपन् वाचं समश्ते। पवित्राणां पवित्रन्तु पावमान्योटातो मताः ॥ ७३ ॥ वैखानसा ऋचस्त्रिंशत्पवित्रा: परमा मताः । । वादयनि प्रममा अमिति ग , ३० म. च । २ मस्तिति क...।