पृष्ठम्:अग्निपुराणम्.pdf/४११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराण [२५२ अध्यायः। परगावेष्वभिदे हो हस्तपादायुधादिभिः । अम्न्यादिभिश्चोपघातैर्दण्डपारुष्यमुच्यते ॥ २८ ॥ अक्षयजगन्नाकाधैर्देवसं घसमुचते। पनकोडाबोभिश्व प्रागिद्यतसमायः ॥ २८ ॥ . प्रकोण का पुनर्भयो व्यवहारा निराशयः । रामामाजाप्रतोधातम्त तकर्माकरणसथा ॥ ३० ॥ व्यवहारीऽशादशपदस्तेषां भेदोऽय वै शतम् । क्रियाभेदाम्म नुष्याणां शतमाखो निमदाते ॥ ३१ ॥ व्यवहारान्त्रपः पश्येज सानिविप्रेरकोपनः । शव मित्रममाः सभ्या प्रलोभा श्रुतिवेदिनः ॥ २१ ॥ अपश्यता(१) कार्यवशात् सभ्यविनियोजयेत् । रागानोभाभयादापि समत्यपेतादिकारियाः ॥ ३३ ॥ सभ्याः पृथक् पृथग् द गण्डग विवादादिगुणो दमः । स्मल्याचारष्यतेन मार्गग धर्षितः परः ।। ३४ ॥ अविदयति यदाज व्यवहार पदं हि तत् । प्रत्यर्थि नाऽग्रतो लेख्य यथा येदितमार्थना ॥ ३५॥ समामासतदाह मजात्यादिपिडितम् । श्रुतार्थ म्योत्तर लेख्य पूर्वार्षद कमविधी ॥३६॥ नतोऽर्थी लेख येत्म द्यः प्रतिज्ञातार्थ साधमम् । तमि हो मिचि माप्नोति विपरौतमतोऽन्यथा ॥ ३० ॥ चतुष्यावहारोयं विवादेषूपदर्शितः । अपना र पावसाः ।