पृष्ठम्:अग्निपुराणम्.pdf/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अम्मिपुराणे [२३८ अध्यायः । आजीव्या सर्व सत्त्वानां राजा पर्जन्यवद्भवेत् । पायहारेषु चास्यथं धनं चाददतीति च ॥ ४३ ।। कुयादद्योगसम्पबानध्यक्षान् सर्वकर्मस् । कपिणिपथो दुर्ग सेतुः कुञ्जरबन्धनं ॥ ४ ४ ॥ खन्याकरबलादानं शून्धानां च निवेशनं । अष्टवर्गमिमं राजा साधत्तोऽनुपालयेत् ॥ ४५ ।। प्रामुक्ति केभ्य चौरेभ्यः पौरेभ्यो राजवनभात् । पृथिवीपतिलोभान प्रजानां पञ्चधा भयं ॥ ४६ ।। अवेच्येतद्वयं काले आददीत कर नुपः । अभ्यन्तरं शरीरं बवाय राष्टञ्च १) रक्षयेत्(९) ॥ ४०॥ दगड्यास्त दराहयेद्राना स्व रक्षेञ्च विषादितः। स्त्रियः पुत्रांश्च शत्रभ्या विश्वसेन कदाचन ॥ ४८ ॥ इत्याग्नये महापुराणे राजधम्मो नाम अष्टत्रिंशदधिक किशततमोऽध्यायः॥ अथोनचत्वारिंशदधिकदिशततमोऽध्यायः । पाडगुण्यं । राम उवाच । मण्डलं चिन्तयेन् मुख्य राजा द्वादशरामकं । अरिभित्रमरमितं मित्रमित्रमतः परं ॥१॥ १रागरा नि..., अ.। २ सचदिनिज ।