पृष्ठम्:अग्निपुराणम्.pdf/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२३८ अध्यायः। राजधयकथनं। ३६५ नानायोधसमाको? नोराजितहयहियः ।। २२ ॥ प्रवासायासदुःखेषु युशेष र कृत यमः । अधिक्षषियमायो दण्डो दगडवतां मतः ॥ ३३ ॥ योगविज्ञानसत्त्वाढा महापक प्रियम्बदं । प्रायतिक्षममध मित्रं कुर्वीत मत्कुम्न (१) ॥ ३४ ॥ दूगदेवाभिगमनं स्पष्टा हदयानुगा । वाक् सत्कृत्य प्रदानश्च विविधो मित्रमशः ॥ ३५॥ धर्म कामाथसंयोगो मित्रान विविध फन्न । औरसं तत्र सन्नई (१) तथा बंशक्रमागतं ॥ ३६ ।। रचितं व्यसनेभ्यश्च मित्र जयं चतुधि । मिने गुणाः सत्यताद्या समानमुखदुःखसा ॥३०॥ वस्थेऽनुजोविना वृत्तं सेवो मेवेत भपतिं । दलता भद्रता दाढ़ी शान्तिः क्लेशमहिष्णुता ॥ ३८ ॥ सन्तोषः शीलमुत्साही मगड़ यत्यनुलोविनं। यथाकालमुपासौत राजानं सेवको नया * ३८. ।। परस्थानगम कोयमोहत्य मत्सरत्यजेत् । विध कथनं भृत्यो न कुाज ज्यायसा सह ॥ ४० ॥ गुधं ममं च मन्वन न स भर्तः प्रकाशयेत् । रक्ताद सिं समोहेस विरत सम्योवृपं ॥ ४१ ।। प्रकायें प्रतिषेधश्च कार्य चापि प्रवसनं ।। सङ्क्षेपादिति सहतं बन्धुमिधान मीविनां ॥ ४२ ॥ मित्र को न सक्रियमिति ब.। म भन्ममिनिमः।