पृष्ठम्:अग्निपुराणम्.pdf/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२२८ अध्याय। राजधर्मकथनं । ३६३ दण्ड नोतेः प्रयोनारः सचिवाः स्यमहोपतेः । सुविग्रहो जानपद: कुलशोलकलान्वितः ॥ १२ ॥ वाग्मी प्रगल्भश्चक्षुमानु माही प्रतिपत्तिमान् । स्तम्भचापलहीनथ मैत्र: क्लेशसहः शुचिः ॥ १३॥ मत्य सत्त्वकृतिस्थैर्य प्रभावारोग्यसंयतः । कतशिल्प थ(१) दक्षय प्रज्ञावान् धारणान्वितः ।। १४ ॥ दृढभक्तिरकर्ता च वैराणां सचिवो भवेत् । मनिम्तत्परताधषु चिता माननिश्चयः(२) 11 १५॥ दृटता मन्त्र गुप्तिश्व मन्त्रिमम्पत प्रकोतिता। वय्यां च द गङनोत्यां च कुगलः स्यात् पुरोहितः ॥ १६॥ अथर्ववेदविहितं कुर्य्याच्छास्तिकपीष्टिक । साधतेषाममात्यानां तहियः मह बडिमान् ॥ १७ ॥ चक्षुष्मतां च शिल्पच परीक्षेत गुगादयं (२) । वजनेभ्यो विजानीयात् कुन स्थानमवग्रहं ॥ १८ ॥ परिकम दवञ्च विनानं धारयिष्णुतां । गुणत्र यं परीक्षेत प्रागनभ्य प्रीतितां तथा(१) ॥ १८ ॥ कथायोगेषु बुद्धात वाग्मित्वं सत्यवादिता। उत्साहं च प्रभावं च तथा के सहिष्णुता(५) ॥ २० ॥ तिं चैवानुरागं च स्थैर्य शापदि लक्षयेत् । भक्ति मैत्रीच गोचं घ जानीवादावहारतः ॥२१॥ ......... ........ .............- ..--.-.... .--... १ नमोसति न०। प्रतिभा सम ज.। २चित्राको चाबमिश्य पनि बजनभ्य इत्यादि., भरि लामि २ परोन मुख्यमिन न.। लम पाठः .. एमक मामि ।