पृष्ठम्:अग्निपुराणम्.pdf/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे [२३८ अध्यायः । राज्याङ्गानां वरं राष्ट्र माधनं पालयेत् सदा()। कुलं गोलं वयः सत्त्व दाक्षिण्य क्षिप्रकारिता ॥ २ ॥ अविमंवादिता मग इभेवा कृतसता । दैवम म्यनता बुडिरनुट्रपरिवारता ॥ ३ ॥ शक्यसामन्तता चैव तवा च दृटाक्रिता(२) । दीर्घदर्शित्वमुत्माहः शुदिता स्थललक्षिता ॥ ४ :। विनीतत्वं धार्मिकता साधीच नृपतेर्गुणाः। प्रव्यातवंगमकर नोकमाहिरण शचि ॥ ५ ॥ कुर्चीतात्महिताकाटतो परिचारं महीपतिः । वाग्मो प्रगलभः मातिमा नुदयो बलवान यशो ॥ ६ ॥ नेता दण्ड स्य निपुणः कृतशिल्पपरिग्रह(२) । पराभियोगप्रमहः मर्वदुष्ट प्रतिक्रिया(५) ॥७॥ परवृत्तान्ववक्षी च (१)मधिविग्रह तत्त्ववित । गहमन्ववारसी देशकालविभागवित ॥८ आदाता सम्यगर्यानां विनियोक्ता च पावित् । प्राधलोभभयद्रोहदम्भचापलवर्जितः ॥ ८ ॥ परापतापपैशन्यमामयवृतातिमः। वरोपटे शमम्पन्नः शक्ती मधरदर्शनः ॥ १० ॥ गुणानगगणितिमानाममम्पद्गणाः स्मृताः । कुल ना: श न य: शराः सान्तो नरागिण (1) ॥ ११ ॥ १ माम्य मात्र, त्या द. पायेत् मदाय मर्व प्रतिम इति ख०, ३०, पाढः ग पतक नर्गन । २ नाप दढकोलि ग. ५ परच्छिदाववक्ष चेनि घ०, म. रूमाभलपः स्व वयह इति घर में च। ६ गुणवकोऽनुगामिन रनिगा