पृष्ठम्:अग्निपुराणम्.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ विंशत्यधिकशततमोऽध्यायः । भुवनकोषः । अग्निरुवाच । विस्तारस्त समतो भूमेः सहस्राणि च सप्ततिः । उच्छायो दशसाहस्रं पातालञ्चैकमेककं ।। १।। अतल वितलव नितलञ्च गभस्तिमत । महाख्यं सुतलञ्चाना पातालच्चापि सप्तमं ॥ २ ॥ कृष्णापौतारुणाः शक्तशर्कराशैल काञ्चनाः । भूमयस्तेषु रम्येषु सन्ति दैत्यादयः सुखं ॥३॥ पातालानामधवास्ते भेषो विषणुव तामसः । गुणानन्त्यास चानन्तः शिरसा धारयन्महीं ।। ४ ।। भुवोऽधो नरका नै के न पतेत्तत्र वैष्णवः । रविणा भासिता पृथी यावत्तायनभी मतं ॥ ५॥ भूमेोजनल मन्सु वशिष्ठरविमण्डलं । रवेश शेण चन्द्रश्च लक्षाम्राक्षवमिन्दुतः ॥ ६ ॥ हिल चाहाइधमा बुधाच्छ को हिलक्षतः । दिलण कुजः शुक्राशीमाद हिलक्षतो गुरुः ॥ ७ ॥ गुरीहिलक्षः सौरिर्मशासप्तर्षयः शनेः । लवाद ध्रुवो धूषिभ्यस्त बैलोक्यचोच्छयेण च ॥ ८ ॥ भुवात् कोटया महर्मोको यत्र ते कल्पवासिनः । ।