पृष्ठम्:अग्निपुराणम्.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[११८ अध्यायः। महादीपादिकवनं । मगा मगधमानस्या(1) मन्दगाम हिजात्या)। यजन्ति सूर्यरूपं तु(२) शाकः चौराष्धिमा वृतः ॥ २१ ॥ पुष्कर गाहप्तः सोऽपि हो पुभी सवनस्य च । महापोतो धासकिश्च वर्षे हे नामचिह्निते(')। २२ ॥ एकोऽट्रिम्मानसाख्योऽच मध्यती वलयाततिः । योजनामा सहस्राणि विस्तारोकायतः समः ।। २३ ।। जीवनं दशसाहस्र सुरैर्ब्रह्मात्र पूज्यते । स्वादूदकेनोदधिना वेष्टि तो होपमानतः ॥ २४ ॥ ऊनातिरिकता पापां समनेषु न जायते । उदयास्तमनेष्विन्दोः पक्षयोः शक्लकषणयोः ॥ २५॥ शोत्तराणि पशवा)प्रजलानां शतानि। प्राइविषयो दृष्टो मामद्रोणा(१) महामुने |॥ २६ ॥ म्वाददका बहगुणा() भूमौ जन्तुवर्जिता । लोकालोकस्ततः शैली योजनायुत विस्ततः ॥२७॥ नोकालोकम्त सममाहसोऽयाण्डकटामतः । भूमिः मागड कटारेन पञ्चायतकोटिविम्सग() ॥२८॥ इत्याग्ने ये महापुराणो हीपादिवर्णनं नामैकोनविंगत्यधिक- शततमोऽध्यायः ।। . शाजाम्बमधमासमा यति 0.1 ममुद्राणामिनि म..... २ रिजादय रमिक, 10.31 सादका विविजनिक.. २ सूर्यकपमा समधान वादका तु दिगुणनि ५०, ०। ५ वर्षे भाचिति रनि. सादरका तु विनु पनि म...। "पानि म.. पारयोगिविसनिक