पृष्ठम्:अग्निपुराणम्.pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे [२३१ अध्यायः। वामोऽनुलीमगः थेष्ठी मध्यमो दक्षिणः स्मृतः । प्रतिलोमगतिर्वामी गमनप्रतिषेधक्छत् ॥ १० ॥ निवेदयति यात्रार्थमभिप्रेतं ग्टहे गत:(१) । एकाक्षिचरणस्त्व वोक्षमागो भयावहः ॥ ११ ॥ कोटरे वाममानश्च महानर्थकरो भवेत् । न शुभम्तषरे काकः पङ्काः स तु शस्यते ।। १२ ॥ अमेध्यपूर्णवदनः काकः सर्वार्थसाधकः(२) । जेयाः पतचिणीऽन्येऽपि काकवद भृगुनन्दन ॥ १३ ॥ स्कन्धावारापसव्यस्थाः भवानी विप्रविनाशकाः । इन्द्रस्थाने नरेन्द्र म्य परेशस्य तु गोपुरे ॥ १४ ॥ अन्तगृह ग्टहे शस्य मरणाय भवेद्भपन् । यस्य जिघ्रति वामाङ्ग तस्य स्वादर्थसिद्धये ॥ १५ ॥ भयाय दक्षिण चाङ्ग तथा भुजमदक्षिणं । यात्राघातकरी यातुभवत् प्रतिमुखागतः ।। १६ ॥ मार्गावरोधको मार्ग चौरान् वदति भार्गव । अलाभोऽस्थिमुखः पापो रज्जचौरमुखम्तथा ।। १७ ॥ मोपानत्कमुखो धन्यो मांसपूर्ण मुखोऽपि च । अमङ्गल्यमुखद्रव्य केशवेवाशुभं तथा ।। १८ ॥ अषमूचाग्रतो याति यस्य तस्य भयं भवेत् । यस्यावमत्रा बजति शुभं देगन्तथा द्रुमं ॥ १८ १ नत्वर्थ साधक इत्यादिः, सई गत इत्यन्त २ कोटरे रत्यादि. भार्थमाधक पाठः २० गुरु के नासि। इत्यतः पाठ ठ० एमके नास्ति।