पृष्ठम्:अग्निपुराणम्.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे [११८ अध्यायः । महेन्द्रो मलयः सः गतिमान् रेमपर्वत:()॥२॥ विध्य व पारिपात्रच सधान कुलपर्वताः । इन्द्रद्वीपः कमेरुश्च तानवों गभस्तिमान् ॥ ३ ॥ मागद्दीपस्तथा सौम्यो गान्धर्वस्वथ वारणः । अयं तु नवमशेषां दोप: सागरसंहतः ॥ ४ ॥ योजनानां सहस्राणि होपायं दक्षिणोत्तरात् । नव भेदा भारतस्य(१) मध्यभेदेश्य पूर्वतः ॥ ५ ॥ किराता यवनाथापि ब्राह्मणाचाच मध्यतः । वेदस्म तिमुखा नद्यः पारिपात्रोद्भवास्तथा ॥ ६॥ विण्याच नर्मदाद्याः स्यः सयात्तापी पयोणिका। गोदाबरौभौमरथौवष्णवेमादिकास्तथा ॥ ७॥ मलयात् कृतमालाघास्त्रिसामाद्या महेन्द्रजाः । कुमारा द्याः शक्तिमतो(२) हिमाद्रेश्चन्द्रभागका ॥८॥ पश्चिमे कुरुपाञ्चालमध्यदेशादयःखिताः । इत्याम्नेये महापुराणे भारतवर्ष नामाष्टादशाधिक- शततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः । महाहोपादि। अग्निरुवाच । लक्षयोजमविस्तारं जम्बूडोपं समाउतम् । मतिमा मनपर्धन रमि.. मा भेदा भवस्पोनिका एशिमारपन मिना। अभिमत इनि....।