पृष्ठम्:अग्निपुराणम्.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ध्यायः॥ भारतवर्षकवनं। एवं मागादिकस्यापि तथा मातामहादिके । थाहकस्पं पठेयस्तु स लभेत् शाश्वतत् फल(1) ॥.५८ ॥ सौर्षे युगादो मन्बादो बाई दत्तमधाक्षयं । पवधुत मवमौ हादशौ कासिके तथा ॥ ५८ ॥ सतीया व माघस्य तथा भाद्रपदस्य च । फाल्गुनस्याप्यमावास्या पोषस्यैकादशी तथा ॥ १०॥ भाषाढस्यापि दशमी माघमासस्य सप्तमी । श्वावणे चाष्टमी क्षणा तथापाठेघ पूर्णिमा ६१ म कार्तिकी फाल्गुनो सहज ज्येष्ठे पञ्चदशो सिता । खायभवाद्या मनवसेषामाशाः किस्ताक्षयाः ॥ १२ ॥ गया पयागो गङ्गा च कुरुक्षेत्र च नर्मदा । यौपर्वतः प्रभासच यालयामो वराणसौ( ) ॥३॥ गोदावरी तेषु बाई चौपुरुषोत्तमादिषु । इत्याग्नेये महापुराले श्राहकल्पो नाम सप्तदशाधिक गतसमोऽध्यायः । पथाटादशाधिकशततमोऽध्यायः । भारतवर्ष। अनिरुवाच । उत्तरं यत् समुद्रस्य हिमाद्रेथैव दक्षिणं । वर्ष तद् भारतं नाम नवसाहसविस्तृतं ॥ १॥ कर्मभूमिरियं स्वर्गमपवर्ग च गच्छता । पल सचायत परुमिनि.... बारावी ....., मा