पृष्ठम्:अग्निपुराणम्.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ चतुर्नवत्यधिकशततमोऽध्यायः ।। अशोकपूर्णिमादिवतं। अग्निरुवाच। अशोकपूर्णिमां वक्ष्ये भूधरं च भुवं यजेत् । फाल्गुन्यां सितपक्षायां वर्ष स्याङक्ति मुक्तिभाक् ॥ १ ॥ कार्तिक्यान्तु वषोत्सम कला नक्त समाचरेत् । शैवं पदमवानोति वृषवतमिदं परं ॥ २॥ पित्रा यामाक्सौ तस्यां पितृणां दत्तमक्षयं । उपोयाब्द पिल्लनिष्ट्वा निष्पापः स्वर्गमाप्नुयात् ॥ ३ ॥ पञ्चदश्यां च माघस्य पूज्याज सर्वमाप्नुयात् । वक्ष्ये सावित्रामावास्याभुक्तिमुक्तिकरौं' शुभां ।। ४ । पञ्चदश्यां व्रती ज्येष्ठे वटमले महासती। त्रिराचीपोषिता नारी सप्तधान्यः प्रपूजयेत् ॥ ५ ॥ प्ररूढः कण्ठसूत्रैश्च रजम्यां कुडुमादिभिः । घटावलम्बनं कला नृत्यगीतैः प्रभात के ॥६॥ नमः सावित्री सत्यवते नैवेद्य चायेद् हिजे। धेम गत्वा हिजान् भोज्य स्वयं भुला विसर्जयेत् ॥७॥ सावित्री प्रीयतां देवी सौभाग्यादिकमाप्नुयात् । इत्याम्नेये महापुराये तिथिव्रतानि नाम चतुर्नवत्यधि- कमततमोऽध्यायः॥