पृष्ठम्:अग्निपुराणम्.pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ विनवत्यधिकशततमोऽध्यायः । -

-

शिवराचिनतम् । अनिरुवान । शिवरात्रिव्रतं वक्ष्ये भुक्तिमुक्तिप्रदं शृग(३) । माघफाल गुनयोममध्ये कृष्णा या त चतुर्दशी ॥ १॥ का मयुक्ता तु सोपीया कुर्वन् जागरणं वती। शिवरात्रिव्रतं कुर्व चतुर्दश्यामभोजनं ॥२॥ राविजागरण नैव पूजयामि शिवं व्रती। आवाहयाम्यहं शम्भु भक्ति मुक्ति प्रदायकं ॥ ३ ॥ नरकायकोतारनावं शिव नमोऽस्त ते। नमः शिवाय गान्ताय प्रजाराज्यादिदायिने ॥ ४ ॥ सौभाग्यारोग्यविद्यार्थम्वर्गभागप्रदायिने(२) । धर्मन्देहि धनन्देहि कामभोगादि देहि मे ॥ ५॥ गुणकीर्तिमुख देहि वर्ग मोक्षं च देहि मे। लब्धकः प्राप्तवान् पुण्यं पापी सन्दरमेनकः ॥ ६ ॥ इत्याग्नेये महापुराय शिवरात्रिन नाम त्रिनवत्यधि- कमतमोऽध्यायः॥ समोषप्रदायिने रनि. १ भुक्तिमुक्किादायक मिति ०, ३० ( २८ )