पृष्ठम्:अग्निपुराणम्.pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भथैकोननवत्यधिकशततमोऽध्यायः । अवणवादशोनतम्। पग्निरुवाच । श्रवणद्वादशी वक्ष्ये मामि भाद्रपद सिते। श्रवणे न युता क्षेत्र:(१) महती सा हापोषिता ॥ १ ॥ सङ्गमे सरितां नानाच्छवणवादशीफल (२) । बधश्रवणसंयुक्ता दानादौ सुमहाफला ॥ २ ॥ निषिद्धमपि कर्तव्य वयोद वान्तु पारणं । शादण्या व निराहारो वामनं पूजयाम्यहं ॥ ३ ॥ उदकुम्भे स्वर्ण मयन्त्र योदश्यान्नु पारणं । 'प्रावाहयाम्यहं विपणु वामन गण चक्रिणं ॥ ४ ॥ . सितवस्त्रयुगच्छन्ने घटे सच्छत्रपादुके। मापयामि जन्नैः श्रुडेविषणु(२)पञ्चामतादिभिः ।। ५ ।। छत्रदण्डधरं विष्णु वामनाय नमो नमः । अयं ददामि देवंश प्रायः सदाचित() ॥ ६ ॥ भुक्तिमुक्तिप्रजाकीर्तिमर्ववर्य युतं कुरु । वामनाय नमो गन्धं होमोऽनेनाष्टकं गतं ।। ७॥ १ पक्म ममाधुति पा . हादशहादशीफलमिति ७०, ग, ५०, १०,००, मचा ० ॥ रिमिति, स.।

  • मदाचिन रनि । म