पृष्ठम्:अग्निपुराणम्.pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८ अग्निपुराणे [२८८ अध्यायः गोवत्सं पूजयेद भाद्रे गोवत्सद्वादशीव्रती ॥६॥ माध्यान्तु समतीतायां श्रवयो न तु संयुता । द्वादशी या भवेत् कृष्णा प्रोक्ता सा तिल हादशी ॥ ७ 11 तिलैः मानन्तिलोमी नैवेद्यन्तिलमोदक । दीपश्च तिसतैलेन तथा देयं तिलोदकं ॥ ८ ॥ तिलाश्च देया विप्रेभ्यः फलं होमोपवासतः । ओं नमो भगवतेऽथो वासुदेवाय वै यजेत् ॥ ८ ॥ सकुन्तः स्वर्गमाप्नोति षट्तिल हादशीव्रती। मनोरथहादग्योकत् फानगुने तु सितेऽचयेत् ॥ १० ॥ नामहादशीव्रतसत् केशवाद्यैश्च नामभिः । वर्ष यजेरि स्तर्गी न भवन् नारकी नरः ॥ ११ ॥ फालगुनस्य सितेऽभ्यचर सुमति हादगीव्रती। मासि भाद्रपदे शक्ल अनन्तहादशीव्रती() ॥ १२ ॥ अश्लेषः तु भूले वा() माघे कष्णाय वै नमः । यजेतिस्तारा जुहुयात्तिलबादशीकमरः ॥ १३ ॥ सुगतिवादशीकारी फालगुने तु सिते यजेत् । जय कृष्ण नमस्तुभ्यं वर्ष स्याद् भुक्तिमुक्षिागः() ॥ १४ ॥ पौषशले तु द्वादश्यां सम्प्राप्तिद्वादशीव्रती । इत्याग्नेये महापुराणे नानाहादशीव्रतानि नामाष्टागोत्य- धिकशततमोऽध्यायः॥ १ मनोरथहादशीत्यादिः, चनझदादशी अमीत्यकाः पाठः १० पुस्तके भास्ति। १ चाचार तु मल्ले का रवि .., म., ज), ४० च । ३ वर्षे स्थायू शिमलिद रनि म., ।