पृष्ठम्:अग्निपुराणम्.pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ त्रयीत्यधिकशततमोऽध्यायः । अष्टमौनतानि। पग्निरुवाच । वक्ष्ये व्रतानि चाष्टम्यां रोहिण्या प्रथम व्रतं । मासि भाद्रपदेऽटम्या रोहिण्यामरावके । १ ॥ कृष्णो जातो यतस्तस्यां जयन्तौ स्यात्ततोऽष्टमी । सप्तजन्म शतात् पापात् मुख्यसे चीपवासतः ।। २ ।। रूषणपने भाद्रपदे अष्टम्यां रोहिणीयुते ।। सपापितोश्च येत कण(१) भुक्तिमुक्तिप्रदायक ॥ ३ ॥ पावास्याम्य अणं बलभद्रञ्च देवकों । वसुदेवं यशोदाना:(१) पूजयामि नमोऽस्तते ॥ ४ ॥ योगाय योगपतये योगेशाय नमो नमः। योगादिसम्भावायैव गोविन्दाय नमो नमः ॥ ५ ॥ मानं कृष्णाय दद्यात्तु प्रय चानेन दापयेत् । यजाय यजेवराय यजानां पतये नमः ॥4॥ यत्रादिसम्भवायव गोविन्दाय नमो नमः । गहाण देव पुष्पाणि सुगन्धौनि प्रियाणि ते ॥ ७॥ सर्वकामप्रदो देव भव मे देववन्दित । धूपधूपित धूपं वधूपितैस्व महाग मे ॥ ८ ॥ सुगन्ध धूपगन्धाकुर मा सर्वदा हरे। विमिति । घमोदा तिक, ०१।