पृष्ठम्:अग्निपुराणम्.pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०८ अग्निपुराणे [१८२ अध्यायः । स्कन्दषष्ठीवस प्रोत भाटे षष्ठयामथाचयं । लष्पाषष्ठीव्रतं वच्ये मार्गशौर्षे चरेच तस(१) ॥२॥ अनाहारी वर्षमेक भुक्तिमुक्तिमवाप्न यात् । इत्याम्मेये महापुराणे षष्ठीव्रतानि नाम एकाशी त्यधि- कशततमोऽध्यायः ॥ पथ इरशीत्यधिकशततमोऽध्यायः ॥ सप्तमीव्रतानि। पनिरुवाच । सप्तमीव्रतकं वक्ष्ये सर्वेषां भुक्तिमुक्तिदं) । माघमामेऽनके शक्ले सूर्य प्रार्थ विशोकभाक् ॥ १ ॥ सर्वावाप्तिस्त सप्तम्यां मासि भाद्रेऽर्कपूजनात् । पौधे मासि सितेऽनश्नन् प्राचार्क' पापनाशनं ॥ २ ॥ कृष्णपक्षे तु माघस्य सर्वावाप्तिस्त, सप्तमी। फाल्गुने तु मिते नन्दा सप्तमी चार्कपूजनात् ॥ ३ ॥ मार्गशीर्षे सिते प्रार्थ सप्तमी चापराजिता । मार्गशीर्ष सिते चाव्दं पुषीया सप्तमी स्त्रियाः ॥ ४ ॥ त्याम्नेये महापुराणे सप्तमीव्रतानि नाम प्रशीत्यधिस- शततमोऽध्यायः॥ १ मामी घरो ममिति घ०,०, २ सर्वच्चा भुति मुहिरमिनि प०,