पृष्ठम्:अग्निपुराणम्.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[११५ अध्यायः। पम्मिपुरारी (१)रकूटे सधवटे धौतपादे च पिलदः ॥ १२ ॥ पुष्करिण्या कर्दमासे रामतीर्धे च पिरहदः । प्रभासेशवमेत् प्रेसपिलायाँ पिण्डदो भवेत् ॥ १३ ॥ दिव्यान्सरीक्षभूमिष्ठाः पितरो बान्धवादयः । प्रेतादिरूपा मुक्ताः(९) स्यः पिई सर्मयाखिलाः ॥ १४ ॥ स्थानत्रये प्रेतशिला गयाशिरसि पावनी। प्रभासे प्रेतकुण्हे च पिडदस्तारयेत् कुलम् ॥ १५ ॥ वसिष्ठेशवमस्कृत्य सदये पिण्ड दो भवेत् । गयानाभी सुषुम्णायां महाकोष्ठयार पिण्डदः ॥ १६॥ गदाधरायतो मुण्डपृष्ठे देव्याच सविधी। मुण्डपृष्ठ नमेदादो क्षेत्रपालादिसंयुतम् ॥ १० ॥ पूजयित्वा भयं न स्थाहिषरोगादिनाशनम् । बयाणच्च नमस्कृत्य बालीक नयेत् कुलम् ॥१८॥ सुभद्रा बलभद्रश्च प्रपूज्य पुरुषोत्तमम् । सर्वकामसमायुक्तः कुलमुखत्य माकभाका) ॥१६॥ हषीकेशं नमस्कृत्य तदने पिगहदी भवेत् । माधवं पूजयित्वा च देवो वैमानिको() भवेत् ॥ २० ॥ महालक्ष्मी प्राय गोरौं मङ्गलाश्च सरखतीम। पित नुसत्य स्वर्गस्थो भुक्तभोगोऽत्र शास्त्रधीः ॥ २१ ॥ १ सर्वकामसमाया कुस्तमदत्य सोक कुसमात्य लोकभागिन म- ज.चा. भामिति पायगेन. पुसधिकोऽसि यहि ममित्यादि, असमात्य नाकमा २ प्रेमादिरूपभुना इति य., ०, घा, नित्यकः पादोभा युखो माथि। ४ देव मानिक इति ॥