पृष्ठम्:अग्निपुराणम्.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गयायानाकथनं। ११३ अध्यायः । बलि काकशिलायाश्च कुमारच ममततः(१) । स्वर्गद्दार्या सोमकुण्ठे वायुतीर्थऽथ पिण्डदः ॥ ४ । भवेदाकाशगङ्गायां कपिलायाश्च पिण्डदः । कपिलेशं शिवं नत्वा रुक्मिकुण्डे च पिण्डदः ॥ ५ ॥ कोटीतीर्थे च कोटीश मत्वामीघपदे नरः(२) । गदालोले वानरके गोपचारे व पिण्डदः(१) ॥ ६ ॥ नत्वा गावं वैतरण्यामेकविंशकुलोचतिः । श्राद्धपिण्डप्रदाता(*) स्यात् क्रोच्चपादे च पिण्डदा)॥ ७ ॥ तृतीयायां विशालायां निश्थिरायाश्च पिण्ड दः । ऋणमोचे पापमोचे भस्मकुण्डेऽथ भस्मना ॥ ८ ॥ मानकन् मुचते पापानमेहेवं जनाद्दनम् । एष पिण्डो मया दत्तस्तव हस्त जनाईन ॥ ८ ॥ परलोकगते मधमच्यय्यमुपतिष्ठतां । गयायां पिटरूपेण स्वयमेव जनाईनः ॥ १० ॥ तं दृष्ट्वा पुगडरीकाक्षं मुख्यते वै ऋणत्रयात् । मार्कण्डेयेश्वरं नत्वा नमेह खरं नरः(') ॥ ११ ॥ मूलखेत्रे महेशस्य धारायां पिण्डदो भवेत् । १ ममेवर नि.., म., ३०, ० ४ २ मासपदेऽमद इमि.. । पिलेशमित्यादिः, गोपचार व पिपद (त्यकाः पागे या पुसके भाति । पाई पिपडादासेनि । १ मविदाकाममायामित्यादिः, प्रौपाई पिसद इत्यना पाठ पुसके माक्षिा (नमेख मेखरं मरीतिका