पृष्ठम्:अग्निपुराणम्.pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१३ अध्यापः। प्रायश्चित्तकश्चनं यमुहिश्य त्यजेत् प्राणांस्तमानधातकं ॥४॥ पोषधापकारे तु म पापं स्थात् कते मृते । अच शिष्यन्तथा भार्य शासते न मृतेयधं ॥१॥ देशं कालच यः शक्तिं पापश्चावेश्य यत्रतः । प्रायशित प्रकल्पा स्यायन चोक्ता न निश्चतिः(१) गवार्थ ब्राह्मणाय वा मद्य प्राणान् परित्यजेत् । प्रास्येदात्मानमग्नी वा मुच्यते ब्रह्माहत्यया ॥ ७॥ शिरःकपालो ध्वजवान् भैक्षागी कर्म वेदयन् । ब्रह्मा हादभाव्दानि मितभुक् शुश्चिमानुयात् ॥८॥ षडभिवः शुद्धचारी ग्रह्महा पूयते नरः । विहितं यदकामा मां कामात हि गुण स्मृतं ॥ ८ ॥ प्रायशित्त प्रहत्तस्य बधे स्थान(२) त्रिवार्षिकं । मानि शत्रे द्विगुणं विटक ट्रे द्विगुणं विधा ॥ १० ॥ अन्यत्र विप्रे मकनं पादोनं भत्रिये मतं । वैश्येऽई पादं नः स्यादृद्धस्त्रीबालरोगिए ॥ ११ ॥ सुरीयो ब्रह्महत्यायाः क्षत्रियस्य बधे ममतं । वैश्येऽष्टमांगो मृत्तस्थे शूद्रे सेग्रस्त पोडशः ।। १२ ।। अप्रदुष्टां स्त्रिय हत्वा गद्रहत्यावतं चरेत् । पञ्चगव्य पिवेहोनो माममामोस मयतः । १३ ।। गोछे गयो गोऽनुगामी गोप्रदानेन शुङ्गाति । . कृच्छुञ्चैवातिकच्छ, वा पादनामो नपादिषु ॥ १४ ॥ प्रतिष्शामतिकशामतिघालाच रोगिणी। १. संस्कृतिरितिका वधस्य तु नि