पृष्ठम्:अग्निपुराणम्.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे . [१०३ अभायः । शारीरभानसैग्जैिः कृतेः पापैः प्रमुच्यते ॥ १८ ॥ सर्वपापग्रहादिभ्यो याति विष्णोः परं पदं । तस्मात् पापे कृते अयस्तोच' सर्वाधमईनं ॥ २० ॥ प्राययित्तमघौघानां स्तोत्र व्रतक्ते वरं । प्रायश्चित्तः स्तोत्रजपर्वतश्यति पातकं ॥ २१ ॥ ततः कार्यागिर(१) संसिहै। तानि वै भुक्ति मुक्त थे । इत्याग्नेये महापुराणे सर्वपापप्रायशित्ते पापनाशन स्तोत्र' नाम हिमप्तत्यधिकशततमोऽध्यायः॥ भथ त्रिसप्तत्यधिकशततमोऽध्यायः । प्रायश्चित्त । अग्निरुवाच । प्रायश्चित्तं ब्रह्माणोक्त वक्ष्ये पापोपगान्तिदं । म्यात प्राणवियोगफलो व्यापारी इननं स्मृतं ॥ १ ।। रागाद देषात् प्रमादाञ्च खतः परत एव वा । बाह्मण घातयेशस्त स भवेयघातकः ॥ २ ॥ • बहनामेककार्याणां सर्वेषां शस्त्रधारिणां । यधेको घातकस्तत्र सर्व ते घातकाः स्मताः ॥३॥ पाकोशिसस्ताडिती वा धनैर्वा परिपीडितः । बमोनि.,.,40,०च।