पृष्ठम्:अग्निपुराणम्.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१५८ अध्यायः। स्रावाययोचकपनं। १५७ पजिस्विभिरहे केन विशूद्रयोनिषु ॥ २३॥ एतज जयं सपिण्डानां वो पागोरसादिषु । अनौरसेषु पुरेषु भाधास्वन्धगसामु च ॥ २४ ।। परपूर्वास च स्त्रीषु विराबाछतिरिष्यते । तथासङ्करजातानां प्रव्रज्यास च तिष्ठतां ॥२५॥ अात्मनस्यागिमाश्चैव निवर्तेतोदकक्रिया । मात्र या विपितरोभातरावन्यगामिनी ॥२६ ।। एकाहः सप्त के सत्र मृतके न घहो भवेस(१) । सपिराडामामयोचं हि समानोदकता वदे ॥ २७ ॥ बाले देशान्तरस्थे च पृथकपिण्डे च संस्थिते । सवासा जस्लमाम्लत्य सद्य एव विराति ॥ २८॥ दशाहे न मपिगडास्त शान्ति प्रेतमूतके । त्रिरात्रे ग मकुन्धास्त बानात्() शान्ति मोत्रिणः ॥२८॥ सपिगड़ता तु पुरुषे मप्तमे विमिवर्तते । समानीदकभावम्त निघतानसुहंगात् ॥ ३० ॥ जन्मनामनाते वैतत् तत्पर गोत्रमुच्यते । विगतन्तु विदेशम्थं शृगायाद्यो धनिईशं ।। ३१ ॥ यच्छेषं दशरावस्य तावदेवाशुचिर्भवेत् । अतिक्रान्ते दशा तु विरामचिर्भवेत् ।। ३२ ।। संवत्सरे व्यतीते तु स्पष्दैवापी विशवाति। . । मनसेतु बारा भवेदिनि च०,०, म. माकेतु नवा भदिति भ. साता रनि .., गा,, ०,०, मामा