पृष्ठम्:अग्निपुराणम्.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ अम्मिपुराणे [१५८ अध्यायः । चत्रियो नवसप्ताहाच्छु यहि प्रो गुणयुतः। दशाहात् सगुणो वैश्यो विंशाहारुद्र एव प॥ १२॥ दशाहाच्छुदाते विप्रो हादशाहेन भूमिपः। वैश्यः पञ्चदशाहेन शूद्रो मासेन शयति ॥ १२ ॥ गुणोत्कर्षे दशाहातौ वाहमेकाहक चाहे । एकाहातौ सद्यः शौचं सर्वथैवं समूहयेत् ॥ १४ ॥ दासान्सेवासिभृतकाः शिवायकत्र वासिनः । स्वामितुल्यमगोचं स्यान्मते पृथक् पृथग्भवेत् ॥ १५ ॥ मरणादेव कार्तव्यं संयोगो यस्य नाग्निभिः । दाहादूमयीचं स्याद्यस्य वैतानिको विधिः ॥ १६ ॥ सर्वेषामेव वर्णानाविभागात् स्पर्श नम्भवेत् । त्रिचतुःपञ्चदशभिः स्पश्यवर्णाः क्रमेण सु ॥ १७॥ चतुर्थे पञ्चमे चैव सप्तमे नवमे तथा। अस्थिसमयनं कार्य वर्णानामनुपूर्वशः ॥ १८॥ : प्रास्त्रदत्तकन्यास प्रदत्तासु बाहं भवेत् । पक्षिणी संस्कृताखेव स्वस्रादिषु विधीयते ॥ १८ ॥ पिष्टगोत्र कुमारी ब्यूठाना भत्त गोत्रता । जलप्रदानं पित्रे च उद्दाहे चोभयत्र तु ॥ २० ॥ दशाहोपरि पित्रीच दुहितमरसे लाई। सद्यः शौचं सपिण्डाना पूर्व चूडाकतेजि ॥ २१॥ एकाहतो याविवाहादूई हस्सोदकात् नाई। पक्षियौ भाटपुत्रस्य सपिण्डानां च सद्यतः ॥२२॥ दशाहाच्छचा विप्रो जन्महानो खयोनिषु ।