पृष्ठम्:अग्निपुराणम्.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुरानो {१५४ अध्यायः। साम्परापवादं अनोखं च विशेषतः । दण्डादि धारयेबष्टमस विमान्यधारणं ॥ १६ ॥ वेदस्वीकरणं क्षत्वा सायाहै दादक्षिणः । नैष्ठिको ब्रह्मचारी वा देहान्तं निवसेहरी ॥ १० ॥ इत्याम्मेये महापुराणे ब्रानर्यायमो नाम त्रिपशागदधिक शततमोऽध्यायः । अथ चतुःपञ्चाशदधिकशततमोऽध्यायः । विवार पुष्कर उवाच । विप्रयतस्रो विन्देन भार्यास्तिसत भमियः । हेच वैश्यो यथाकामं भार्येकामपि चान्स्यजः ॥१॥ धर्मकार्याणि सर्वाणि न कार्यायसवर्णया । पाणिनः सवर्णासु ग्रहीयात् क्षत्रिया परं ॥२॥ वैश्या प्रतोदमादद्यादृशां वै चाम्त्यजा तथा । सतत् कन्या प्रदातव्या हरंस्तां चौरदण्डमाक्॥ ३ ॥ अपत्य विक्रयासक्त निष्कृति विधीयते । कन्यादानं शचीयागो(१) विवाहोऽध चतुर्धिका ॥ ४ ॥ १ मतीम वि.क.प।