पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/33

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ዓ፻o ፻ .} हृदयहारण्यल्थया घृश्या समेतप । *Rw% समानाधकरण एकार्थ तुल्यकारके युष्मद्युपपदे प्रयुज्यमाने चाभयु ज्यमाने च मध्यम पुरुषो भवति । अस्तीत्यादिना सामान्येन तिवादयो विहितास्तेपामय पुरुपनियमः, क्रियते ! ऎव पञ्चासेि युवां पचथः, यूय पचथ । त्व पञ्चसे युवां पचेथे यूयं पचध्वे I अप्रयुज्यमानेsपि ! पञ्चसि पचथः पचथ । पञ्चसे पचेथे पचेधये ॥ प्रहासे च मन्योपपदान्मन्यतेरुत्तम एकवच्च ea प्रहासो नर्मालापः । तस्मिन् गम्यमाने मन्यस्युपपदाद्वातोर्मध्यम पुरुषो भवति । मन्योते पुनरुत्तमः छ पैकक्टू भवति । एहि मन्ये रथेन यास्यसेि । नहि यास्यसि, यातस्ते पिता । एहि मन्ये औदन भीक्ष्यसे । साधु मन्यसे, नहि भेोक्ष्यसे, भुक्त सोऽतिथिभिः |{एहि मन्यसे रथेन यास्यामीति मध्यमोत्तमयो. प्राप्तयोरुत्तममध्यगौ विधोपेते । एहि मन्ये रथेन यास्यध । एहि मन्ये रथेन यास्यर्थ । द्विलबहुस्वयोरपि मन्यतेस्तमैकवचनगेव । प्रहास इति किस्। एहि मन्यसे ओदर्न भोक्ष्ये, साधु भन्यसे, क्रियतामेवमिति । अस्मद्युत्तमः ॥ १४९ ॥ अस्मद समानाधिकरण उपपदे प्रयुज्यमाने चाप्रयुज्यमाने चेोत्तमः पुरुपो भवति । अहं पञ्चमेि । अवां पचावः । क्य पचामः । अह पृचे । माचा प्रचाक्हे ! (वय पचामहे) |'पचार्मि पचाव: पचमः ; पचे पक्ष्हे पचामहे ॥ शेपे प्रथमः ॥ १५० ॥ यत्र युष्मदस्मदं समानाधिकरणे न स्तः स शेयं, {तत्र ग्रथमः पुरुषो भवति । स पृञ्चति l तौ qचत• । ते पञ्चन्ति । पचति पृच्चतः पृञ्चति । स पश्यते । तैं पत्रेते ! ते पचन्ते ! पचते पत्रेते पचन्ते । भवता पच्यते । मया पच्यते । भूख व सम्पद्यते विद्भवति। अनहमह सम्पद्यते मद्रवति। बस सः सम्पद्यते तद्भवति । अन्हुगहं सम्पयसे मद्भवति । अतत् तत् पै तद्रवामि । अत्त्व सूद्ये त्वद्भवमि । युष्मदादीनामुष्पदले. Sर्षि सव्यापारतया प्रकृते कर्पूवेनानिष्क्लेन क्तिीति प्रलय