पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/32

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Râ सरस्वतीकण्ठभरण [अध्या० ३• वृद्भ्यः स्यमनोः ॥ १४३ ॥ t वृदूम्य इति घहुवचननिर्देशात् पूईवदायुयों लभ्यते । घृतुदिया तयन्तोष्णः । तेभ्यः स्यसनोविंपये कर्तर्यात्मनेपदनेि (चा) भवन्ति ! त्र्यति अवत्स्र्यत् । वर्तिष्यते अवर्तिप्यत । विवृत्सति विवर्ति(प्यति' पते)। "विवृत्स(ते? ति) (विवर्तिपते विवर्धिपति ?) विवर्धिपते । स्यसनोरिति किम्। वधेते वर्तते ॥ लुटि च क्लपः ॥ १४४ ॥ लुइविद्ये चकारातूस्यसनोश्ध कृपेः कर्तर्यात्मनेपदानि । भवन्ति। कृपेद्वैताद्यन्तर्भावातूस्यसनोः पूर्वेण सिद्धान्यपि विशेषविधानान्न विष्या रात्रते समुचीयन्ते । कलूसा कल्पिता । कल्फ्स्यति कल्पिष्यते ! अस्पृस्य अकल्पिष्यत । चिक्लप्सति चिकल्पिपते । शेपात् परस्मैपदानि ॥ १४५ ॥ उत्तुाद्योऽन्य सशेप. । येभ्यो धातुभ्यो येन विशेपुणेन्यात्मनेपदाने उतानि ततोऽन्यस्मात् कर्तरि परस्मैपदानि भवन्ति ! पाठशेपोऽङ्खुचन्धशेप उपसर्गशेपेोऽर्थशेष उपपदशेप. प्रत्ययशेघ इति शेपविभागाः । पाठशेपःभपति अति जुहोति दीव्यति । अनुघन्धशप -ऋसति पुत्रीयति मन्त्र यति गोपायति । उपसर्गशेपः -- प्रविशति अधितिष्ठति अायच्छति विपश्यति । अथैशेप - करोति तपः । नयति वदति व्यतिहसन्ति । उपपदशेपः - गृहे सप्रति । ब्राह्मणाय मृगायच्छति । साधु पदा कारयति । स्वयं यज्ञ यजति । ग्रत्ययशेप - शंस्यति मुमूर्षति श्रद्युतत् भत्स्यति । भावकर्तपि कर्तव ! चेोररय रुजति चेोरस्याम्यति ॥ यड्लुक: शब्लुकू चं ॥ १४६ ॥ के यदुलगन्तच धातो: कर्तरेि परस्मैपदानेि शन्छुकू च भवति । रोरवीति पोभवति। अदादी 'चर्करीत चेति पाठमनङ्गीकृत्योच्यते ॥ समानाधिकरणे युष्मद्यप्रयुज्यमानेऽपि मध्यमः 889 -— 'પે દરે ૪ વરકુrn; मTक १य 3भ स्यr ।