पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । लक्ष्मणस्याग्रतो राममिदं वचनमब्रवीत् ।। ९० ।। आद्रेः समांसः प्रत्यग्रः क्षिप्तः कायः पुरा सखे ।। लैघुः संप्रति निमंसस्तृणभूतश्च राघव ॥ ९१ ॥ परिश्रान्तेन मत्तेन भ्रात्रा मे वालिना तदा ॥ क्षिप्तमेवंप्रहर्षेण भवता रघुनन्दन ।। नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाऽधिकम् ।। ९२ ।। आद्र शुष्कमिति खेतत्सुमहद्राघवान्तरम् । स एव संशयस्तात तव तस्य च येद्धले ।। ९३ ॥ सालमेकं तुं निर्भिन्द्या भवेद्वयक्तिर्बलाबले ॥ ९४ ॥ कृत्वेदं कार्मुकं सज्यं हस्तिहस्तमिवाततम् ॥ आकर्णपूर्णमायम्य विसृजस्व महाशरम् ॥ ९५ ।। इमं हि सालं संहितस्त्वया शरो न संशयोत्रास्ति विदारयिष्यति । अलं विमर्शन मैम प्रियं धुवं कुरुष्व रॉजात्मज शापितो मया ।। ९६ ।। यथा हि तेजस्सु वरः सदा रविर्यथा हि शैलो हिमवान्महाद्रिषु । यथा चतुष्पात्सु च केसरी वरस्तथा नराणामसि विक्रमे वरः ।। ९७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकादशः सर्गः ॥ ११ ॥ पूर्वापेक्षया स्वल्पं । कायं शरीरं ।॥८९॥ कथं कमेित्य- | व्यक्ति: विशेषज्ञानं ।। ९४-९५ ॥ पुनर्निर्बन्धेन त्राह-लक्ष्मणस्येति ॥९०॥ आर्दू: सरक्तः । प्रत्यग्रः | कुपितोभवेदितिसान्त्वयति-इममिति । सहित : यत्किंचित्प्राणचेष्टायुक्त । । “ इतिमलोपः । लघुत्वसदृष्टान्तमाह-- | संहित समोवा हितततयोः ? तृणभूत इति ॥ ९१ पुनःकिमर्थ ॥ एवं प्रक्षेपेष्यवैषम्यमुक्त्वा |शरो विदारयिष्यति । विमर्शन प्रत्ययोः प्रक्षेप्तृतारतम्यमाह-परिश्रान्तेनेति । एवंप्रहर्षेण |त्पादनमिति विमर्शन । ममप्रियं नतुत्वत्परीक्षार्थ एवंविधप्रहर्षवता । अत्र दुन्दुभिकायक्षेपकर्मणि । ॥ ९६ ॥ तेजस्सु तेजस्विषु । विक्रमे । स्थिताना तववा तस्यवा अधिकंबलमिति ज्ञातुंनशक्यं ।। ९२ ।। पुन:संग्रहेणाह-आद्रमिति । आद्वै शुष्कमित्येत |मितिशेषः ।। ९७ ॥ इति श्रीगोविन्दराजविरचिते त्सुमहत् अन्तरं तारतम्यं यद्यस्मादस्ति । अतस्तवच |श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्किन्धाका तस्यच बले युवयोर्बलतारतम्ये । सएव संशयोवर्तते । | ण्डव्याख्याने एकादशः सर्गः ॥ ११ ॥ संशयोननिवृत्तइत्यर्थः ।। ९३ । निर्भिन्द्याः भञ्जय । [ किष्किन्धाकाण्डम् ४ ट. प्र | ती० प्रत्यप्रः अभिनवः ॥ ९१ ॥ ति० मत्तेन भोगार्थपीतमदेन ॥ ९२ ॥ ति० यद्वलं तत्रेतिशेषः । यद्वले इतिपाठेयदित्य व्ययं । यःसंशयोऽस्थिप्रक्षेपात्प्राग्बलविषये आसीत् सोऽद्याप्यस्येवेत्यर्थः ॥ विनिर्भिदद्य ९३ ॥ ती० एकंसालं बलाबले प्रथमा द्विवचनं । व्यक्तिभवेत् भवेतामित्यर्थः । एकसालभेदनेकृते त्वंबलाधिकइत्यहंज्ञास्यामीत्यर्थः ॥ ९४ ॥ ति० मया सख्या । संप्रतिशापितः शपथपूर्वनियुक्तः । अतोममप्रियधुवकुरुष्वेत्यर्थ ॥ ९६ ॥ ती० सर्गफलं–“विद्याबलंदैवबलंज्ञानबन्धुबलं तथा । सेनाबलंभवेत्तस्यवालिनोबलकीर्तनात् ॥” इतिस्कान्दे ॥ ९७ ॥ इत्येकादशः सर्गः ॥ ११ ॥ [ पा० ] १ एतदर्धस्यप्रतिनिधितया क.-ट. पाठेषु. लक्ष्मणस्याग्रतोरामंतपन्तमिवभास्करम् । हरीणामप्रतोवीरमिदं वचनमर्थवत्. इत्येकःश्लोकोदृश्यते. २ घ. कायस्तदा. ३ लघुःसंप्रतिनिर्मासः. परिश्रान्तेनमत्तेन. इत्यनयोरर्धयोःपौर्वापर्य ड, च. ज. झ. अ. पाठेषुदृश्यते. ४ ग. झ. क्षिप्तएवं. क. ड. च. ज. ज. ट. क्षिप्तएव. ५ ड.-ट. यद्वलं. ६ ड.-ट ७ च. भवेद्यत्तेबलाबले. ८ च.-ट. कृखैतत्कार्मुकं. ९ छ. झ. ट. मिवापरं. क. घ. ड. च. अ. मिवायतं १० क, ख. घ हितस्त्वया. ११ ड. च. ज. अ. संशयोह्यत्र. १२ क. तवप्रियं. १३ छ. झ. ट. राजन्प्रतिशापितो . ड. च. ज, ज. राजंस्त्वयिशापिती