पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १२ ] सुग्रीवविखंभाय राममुत्तेनैकेनैवबाणेन युगपत्सालससकरसातलादिभेदनपूर्वकं पुनःस्वतूणीप्रवेशः । तद्दुत्ताव लोकनविस्मितेनसुग्रीवेण सप्रणामं प्रशंसनपूर्वकं रामंप्रति वालेिवधप्रार्थना ॥ २ । रामेण सुग्रीवंप्रति समरायवालिसमा ह्यानचोदनपूर्वकं लक्ष्मणादिभिःसह वृक्षमूलेनिलीयावस्थानम् ॥३॥ सुग्रीवेण निजाह्वानमसहमानेनवालिना नियुद्धे निज बलभञ्जने वालिसुग्रीवयोःस्वराकारादिसादृश्याद्विशेषानुपलब्ध्या रामेण वालिनि शरामोचने सुग्रीवेण पुनर्कश्यमूकंप्रति पलायनम् ॥ ४ ॥ सर्वैःसह सुग्रीवसमीपमुपागतेनरामेण तंप्रति वालिवधाकरणे कारणाभिधानेन समाश्वासनपूर्वकं पुन वर्वालिनासह नियुद्धचोदना ॥ ५ ॥ लक्ष्मणेन रामचोदनया प्रत्यभिज्ञानाय सुग्रीवग्रीवायां सपुष्पगजपुष्पीलता श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । बन्धनम् ॥ ६ एतच वचनं श्रुत्वा सुग्रीवेण सुभाषितम् ॥ प्रत्ययार्थे महातेजा रामो जग्राह कार्मुकम् ॥ १ ॥ स गृहीत्वा धनुघोरं शरमेकं च मानदः । सालमुद्दिश्य चिक्षेप जैज्याखनैः पूरयन्दिशः ।। २ ।। स विसृष्टो बलवता बाणः खणेपरिष्कृतः । भित्त्वा सालान्गिरिप्रेस्थे सप्त भूमिं विवेश ह ।। ३ ।। प्रविष्टश्च मुहूर्तेन धैररां भित्त्वा महाजवः । निष्पत्य च पुनस्तूर्ण स्वैतूणीं प्रविवेश ह ॥ ४ ॥ तान्दृष्ट्रा सप्त निर्भिन्नान्सालान्वानरपुङ्गवः ।। रामस्य शरवेगेन विस्मयं परमं गतः ।। ५ ।। स मूभ्र न्यपतद्भमौ प्रलम्बीकृतभूषणः । सुग्रीवः परमप्रीतो राघवाय कृताञ्जलिः ।। ६ ।। इदं चोवाच धर्मज्ञ कर्मणा तेन हैर्षितः ।। रामं सर्वास्त्रविदुषां श्रेष्ठं शूरमवस्थितम् ।। ७ ।। सेन्द्रानपि सुरान्सर्वास्त्वं बाणैः पुरुषर्षभ ॥ समर्थः समरे हन्तुं किं पुनर्वालिनं प्रभो ॥ ८ ॥ अथ प्रत्ययपूर्वकं वालिवधाय गमनं द्वादशे–|निर्गत्य । पुनस्तां तूर्णीं प्रविवेश । मन्त्रप्रभावेनाचेत एतचेत्यादि । १-२ । सः एकसालोद्देशेन विसृष्टः । नस्यापिपुनरागमनं ।। ४ । दृष्टेत्यनेनाल्पज्ञत्वात्सुग्रीव स्वर्णपरिष्कृतः स्वर्णपट्टालंकृतः । अनेन सर्वोत्तमत्व| सालानेवभिन्नान्ददर्श । सप्तभूमिप्रवेशंत्वहमेवधर्मवी मुक्तं । सप्त सालान् भित्त्वा । गिरिप्रस्थे गिरिप्रस्थ मार्गेण भूमेिं विवेश । इत्थंद्युक्तमभियुतै । “सालांश्च |परमप्रीतः येण पश्यामीतिभावः ।। ५ । ससुग्रीवः सप्त सगिरीन्सरसातलान् ? इति । संक्षेपेच “गिरिं | सन् राघवायकृताञ्जलिः मूर्धाभूमौन्यपतत् रसातलंचैव' इति। अन्यस्त्वपपाठः ॥३॥धरां भित्त्वा | शिरसा भूमेिं स्पृष्टा प्रणनामेत्यर्थ । प्रलम्बीकृतभू प्रविष्टः स शरः महाजवत्वान्मुहूर्तेन । निष्पत्य । षणइत्यनेन उद्रास्पर्शउक्तः । अनेनभगवद्विषयेप्रणा ती० मानंबहुमानंददातीतिमानदः ॥२॥ ती० सप्तसालान् गिरिप्रस्थेच भित्त्वा भूमिविवेश। सप्तसालान्भिक्त्वा गिरिप्रस्थंपर्वत मपिभित्त्वा भूमिंप्रविश्यतामपिभित्त्वा रसातलंगत्वेतिद्रष्टव्यं । गिरिंरसातलंचेत्युक्तत्वात् । तथाचस्कान्दे–“सप्तभूमीःसप्तगिरी न्सप्तसालान्महाबलान् । सबाणोवेगसंपन्नोभित्त्वातूणीरमाविशत्' इति । शि० सालान् गिरिप्रस्थं तदाश्रयीभूतगिरिखण्डं-व सप्तभूमिं अधस्सप्तलोकावरकांश्चभित्त्वाविवेश उद्देश्यातिरिक्तभेदनस्यसामथ्र्यसूचकत्वान्नप्रयोकृनैपुण्यहानिः । उपलक्षणतयाऽन्य स्याप्युद्देश्यतावा ॥ ३ ॥ ति० निष्पत्य रसातलपर्यन्तंगत्वा । तत्रत्यासुरान्हत्वा तमेवतूर्ण पूर्वाधारंतूर्ण । अनेनरामबाणानांचे तनपरशक्तिमद्देवताऽधिष्ठितत्वंसूचयति । तदुक्तं —“युगपत्सप्ततालांश्चरघुनाथोबिभेदह्।पातालदानवान्हत्वापुनस्तूर्णविवेशच'इति ॥ ४ ॥ ति० प्रलंबीकृतभूषणः साष्टाङ्गप्रणामवशालंबमानावस्थापन्नोरःकण्ठादिवर्तिसकलभूषणः । कृताञ्जलिः उत्थानानन्तर [ पा० ] १ छ ट. सुग्रीवस्य. २ घ. मेकंतु. ३ क. ग. ड. छ. ज. झ. ट. पूरयन्सरवेर्दिशः. ४ ड. च. छ. ज. ज बाणोहेमविभूषितः. ५ छ -ट. प्रस्थं. ६ ख. छ. झ. ट. सायकसुतुमुहूर्तेन. ग. प्रविश्यच. क. सप्रविष्टो. च. ज. ल. प्रवि कृष्टतु. ७ छ. झ. ट. सालान्भित्वा. क. घ. ड. च. ज. अ. रसांभित्त्वा. ८ च. ज. महाशरः. ९ क. निपल्यच. १० छ. झ तमेवप्रविवेशह. ख. ग. खतूणींपुनराविशत्. घ, खतूणींतामुपाविशत्. ११ घ. तोषित