पार्श्वस्तवः (जिनप्रभसूरिविरचितः)

विकिस्रोतः तः
पार्श्वस्तवः
जिनप्रभसूरिः
१९२६

श्रीजिनप्रभसूरिविरचितः पार्श्वस्तवः। अधियदुपनमन्तो यात्रिका प्रीतिपात्रा अविकलफलशालि प्राणितं मन्वते खम् । स जयति फलवर्धिस्ता(स्था)नक्लृप्तावतार- त्रिभुवनभवनश्रीदीपकः पार्श्वनाथः ॥ १॥ जिनविभुरविभाव्यं वैभवं भूरि बिन- द्भवतु भुजगभोगाभोगविभाजिमौलिः । काव्यमाला। शुभसुभगिमभङ्गीभाजनं भक्तिभाजा- ममिमतफलकल्पानोकहः शोकहर्ता ॥ २ ॥ शरदुडुपरुचिश्रीगर्वसर्वस्वचौर- र्धवलितनिखिलाशामण्डलः कीर्तिपूरैः । दधदलिकुलनीलं भावितानं नताना- मुपनयतु समृद्धीराश्वसावाश्वसेनिः ॥ ३ ॥ किमपि जिन विजेतुं दुःशकानां शकानां महिम तलिनयन्त()स्त्वत्प्रभावस्य लेशाः । प्रसमरकलिकालक्षोणिपालप्रताप- प्रतिहतिकृतहस्ताः खस्ति विस्तारयन्ति ॥ ४ ॥ सुहृदति रिपुवारः क्षीरति क्षारनीरं तुहिनति दहनोऽहिः पमिनीनालति द्राक् । स्थलति जलधिरेणत्येणराजः करीन्द्रो भवति भवति भक्तिं बिभ्रतामीश पुंसाम् ॥ ५ ॥ नतशतमखचूडारत्नरोचिष्णुरोचिः कवचितचरणाम्भोजाग्रजायनसार्थिः । पुलकनिचुलिताङ्गैरुत्प्रमोदैन कैः कै- रमृतपदसुखाय स्तूयसे भूयसे त्वम् ॥ ६ ॥ इदमिन तव चैत्यं शैत्यकल्लोचनानां कलितकलिवितण्डं मण्डपाखण्डितथि। तुलितसुरविमानं मानवानाममानां दिशति मुदमुदप्रस्तम्भपाञ्चालिकाभिः ॥ ७ ॥ तव चरणयुगेन स्पर्धिनः कल्पवृक्षाः क इति लपतु नेतुर्युक्तिरिक्तं खलोऽपि । दिवि विबुधगणानां त्वत्पुरो दास्यभाजां दधति खल्ल सदा यद्देहदासत्वमेते ॥ ८ ॥ श्रीवीरनिर्वाणकल्याणकस्तवः । तव तनुरुचिसालं नम्रमूर्धा जनोऽयं प्रतिफलितमसक्तं स्वे ललाटे विचिन्त्य । मरकतदलनीलध्यानसिद्धिं व्यपोढ- श्रममुपलभते ही लोभऋद्धेर्निदानम् ।। ९ ॥ सकलकुशलसंपद्वीरुधां वारिवाहः प्रचितदुरितकक्षपक्षये हव्यवाहः । कमठधरणपद्मापार्श्वयक्षश्चिराय त्वमचिरहितपार्थः पार्थतीर्थेश नन्याः ॥ १० ॥ सफलय फलवर्धिचैत्यलक्ष्मीवतंस त्रिजगदभयदातर्मङ्क्षु नः काङ्कितानि । स्तवनमवनमेतचेतसस्तावकीनं विलसतु रसनाने चातुरीचञ्चुवाचाम् ॥ ११ ॥ नन्दर्तुज्वलनक्षपाकर(१३६९)मिते संवत्सरे वैक्रमे राधस्याधिशिती त्रयोदशिबुधे संघेन साधं सुधीः । यात्रायै फलवर्धिकामुपगतः स्तोत्रं तवेदं प्रभो श्रीमत्पार्श्व जिनप्रभो मुनिपतिः संसूत्रयामासिवान् ॥ १२ ॥ इति श्रीजिनप्रभसूरिविरचितः पार्श्वस्तवः ।