पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०६०

विकिस्रोतः तः
← अध्यायः ०५९ पद्मपुराणम्
अध्यायः ०६०
वेदव्यासः
अध्यायः ०६१ →

युधिष्ठिर उवाच-
कथयस्व प्रसादेन मयि स्नेहाज्जनार्दन ।
कार्त्तिकस्यासिते पक्षे किंनामैकादशी भवेत् १।
श्रीकृष्ण उवाच-
श्रूयतां राजशार्दूल कथयामि तवाग्रतः ।
कार्त्तिके कृष्णपक्षे तु रमा नाम सुशोभना २।
एकादशी समाख्याता महापापहरा परा ।
अस्याः प्रसंगतो राजन्माहात्म्यं प्रवदामि ते ३।
मुचुकुंद इति ख्यातो बभूव नृपतिः पुरा ।
देवेंद्रेण समं तस्य मित्रत्वमभवन्नृप ४।
यमेन वरुणेनैव कुबेरेणापि सर्वथा ।
विभीषणेन यस्यैव सखित्वमभवन्नृप ५।
विष्णुभक्तः सत्यसंधो बभूव नृपतिः परः ।
तस्यैवं शासतो राजन्राज्यं निहतकंटकम् ६।
बभूव दुहिता गेहे चंद्रभागा सरिद्वरा ।
शोभनाय च सा दत्ता चंद्रसेनसुताय वै ७।
स कदाचित्समायातः श्वशुरस्य गृहे नृप ।
एकादशीव्रतदिनं समायातं सुपुण्यदम् ८।
समागते व्रतदिने चंद्रभागा त्वचिंतयत् ।
किं भविष्यति देवेश मम भर्त्तातिदुर्बलः ९।
क्षुधां न क्षमते सोढुं पिता चैवोग्रशासनः ।
पटहस्ताड्यते यस्य संप्राप्ते दशमीदिने १०।
न भोक्तव्यं न भोक्तव्यं न भोक्तव्यं हरेर्दिने ।
श्रुत्वा पटहनिर्घोषं शोभनस्त्वब्रवीत्प्रियाम् ११।
किं कर्त्तव्यं मया कांते देहि शिक्षां वरानने ।
चंद्रभागोवाच -
मत्पितुर्वेश्मनि प्रभो भोक्तव्यं नाद्य केनचित् १२।
गजैरश्वैश्च कलभैरन्यैः पशुभिरेव च ।
तृणमन्नं तथा वारि न भोक्तव्यं हरेर्दिने १३।
मानवैश्च कुतः कांत भुज्यते हरिवासरे ।
यदि त्वं भोक्ष्यसे कांत ततो गर्हां प्रयास्यसि १४।
एवं विचार्य मनसा सुदृढं मानसं कुरु ।
शोभन उवाच-
सत्यमेतत्प्रिये वाक्यं करिष्येऽहमुपोषणम् १५।
दैवेन विहितं यद्धि तत्तथैव भविष्यति ।
इति दृढां मतिं कृत्वा चकार नियमं व्रते १६।
क्षुधया पीडिततनुः स बभूवातिदुःखितः ।
इति चिंतयतस्तस्य आदित्योऽस्तमगाद्गिरिम् १७।
वैष्णवानां नराणां सा निशा हर्षविवर्द्धनी ।
हरिपूजारतानां च जागरासक्तचेतसाम् १८।
बभूव नृपशार्दूल शोभनस्यातिदुःखदा ।
रवेरुदयवेलायां शोभनः पंचतां गतः १९।
दाहयामास राजा तं राजयोग्यैश्च दारुभिः ।
चंद्रभागा नात्मदेहं ददाह पतिना सह २०।
कृत्वौर्द्ध्वदैहिकं तस्य तस्थौ जनकवेश्मनि ।
शोभनश्च नृपश्रेष्ठ रमाव्रतप्रभावतः २१।
प्राप्तो देवपुरं रम्यं मंदराचलसानुनि ।
अनुत्तममनाधृष्यमसंख्येयगुणान्वितम् २२।
हेमस्तंभमयैसौधै रत्नवैडूर्यमंडितैः ।
स्फाटिकैर्विविधाकारैर्विचित्रैरुपशोभितैः २३।
सिंहासनसमारूढः सुश्वेतच्छत्रचामरः ।
किरीटकुंडलयुतो हारकेयूरभूषितः ।
स्तूयमानश्च गंधर्वैरप्सरोगणसेवितः २४।
शोभनः शोभते यत्र राजराजोपरो यथा ।
सोमशर्मेति विख्यातो मुचुकुंदपुरेऽभवत् २५।
तीर्थयात्राप्रसंगेन भ्रमन्विप्रो ददर्श तम् ।
नृपजामातरं ज्ञात्वा तत्समीपं जगाम सः २६।
शोभनोऽपि तदा ज्ञात्वा सोमशर्माणमागतम् ।
आसनादुत्थितः शीघ्रं नमश्चक्रे द्विजोत्तमम् २७।
चकार कुशलप्रश्नं श्वशुरस्य नृपस्य च ।
कांतायाश्चंद्रभागायास्तथैव नगरस्य च २८।
सोमशर्मोवाच-
कुशलं वर्त्तते राजन्श्वशुरस्य गृहे तव ।
चंद्रभागा कुशलिनी सर्वतः कुशलं पुरे २९।
स्ववृत्तं कथ्यतां राजन्नाश्चर्यं विद्यतेऽद्भुतम् ।
पुरं विचित्रं रुचिरं न दृष्टं केनचित्क्वचित् ३०।
एतदाचक्ष्व नृपते कुतः प्राप्तमिदं त्वया ।
शोभन उवाच-
कार्तिकस्यासिते पक्षे या नामैकादशी रमा ३१।
तामुपोष्य मया प्राप्तं द्विजेंद्र पुरमध्रुवम् ।
ध्रुवं भवति येनैव तत्कुरुष्व द्विजोत्तमः ३२।
द्विज उवाच-
कथमध्रुवमेतद्धि कथं हि भवति ध्रुवम् ।
तत्त्वं कथय राजेंद्र तत्करिष्यामि नान्यथा ३३।
शोभन उवाच-
मयैतद्विहितं विप्र श्रद्धाहीनं व्रतोत्तमम् ।
तेनाहमध्रुवं मन्ये ध्रुवं भवति तच्छृणु ३४।
मुचुकुंदस्य दुहिता चंद्रभागा सुशोभना ।
तस्यै कथय वृत्तांतं ध्रुवमेतद्भविष्यति ३५।
कृष्ण उवाच-
स श्रुत्वा वचनं तस्य मुचुकुंदपुरं गतः ।
उवाच सर्वं वृत्तांत्तं चंद्रभागाग्रतो द्विजः ३६।
सोमशर्मोवाच -
प्रत्यक्षं दयितः कांतस्तव दृष्टो मया शुभे ।
इंद्रतुल्यमनाधृष्यं दृष्टं तस्य पुरं मया ।
अध्रुवं तेन तत्प्रोक्तं ध्रुवं भवति तत्कुरु ३७।
चंद्रभागोवाच-
तत्र मां नय विप्रर्षे पतिदर्शनलालसाम् ।
आत्मनो व्रतपुण्येन करिष्यामि पुरं ध्रुवम् ३८।
आवयोर्द्विजसंयोगो यथा भवति तत्कुरु ।
प्राप्यते हि महत्पुण्यं कृत्वा योगं वियुक्तयोः ३९।
इति श्रुत्वा सह तया सोमशर्मा जगाम ह ।
आश्रमं वामदेवस्य मंदराचलसंनिधौ ४०।
वामदेवोऽशृणोत्सर्वं वृत्तांतं कथितं तयोः ।
अभ्यषिञ्चच्चन्द्रभागां वेदमंत्रैरथोज्ज्वलाम् ४१।
ऋषिमंत्रप्रभावेन विष्णुवासरसेवनात् ।
दिव्यदेहा बभूवासौ दिव्यां गतिमवाप ह ४२।
पत्युः समीपमगमत्प्रहर्षोत्फुल्ललोचना ।
जहर्ष शोभनोऽतीव दृष्ट्वा कांतां समागताम् ४३।
समाहूय स्वके वामे पार्श्वेतां संन्यवेशयत् ।
अथोवाच प्रियं हर्षाच्चंद्रभागा प्रियं वचः ४४।
शृणु कांत हितं वाक्यं यत्पुण्यं विद्यते मयि ।
अष्टवर्षाधिका जाता यदाहं पितृवेश्मनि ४५।
ततः प्रभृति यच्चीर्णं मया चैकादशीव्रतम् ।
यथोक्तविधिसंयुक्तं श्रद्धायुक्तेन चेतसा ।
तेन पुण्यप्रभावेन भविष्यति पुरं ध्रुवम् ४६।
सर्वकामसमृद्धं च यावदाभूतसंप्लवम् ।
एवं सा नृपशार्दूल रमते पतिना सह ४७।
दिव्यभोगा दिव्यरूपा दिव्याभरणभूषिता ।
शोभनोऽपि तया सार्द्धं रमते दिव्यविग्रहः ४८।
रमाव्रतप्रभावेन मंदराचलसानुनि ।
चिंतामणिसमा ह्येषा कामधेनुसमाथ वा ४९।
रमाभिधाना नृपते तवाग्रे कथिता मया ।
तस्या माहात्म्यमनघ श्रुतं सर्वं त्वया नृप 6.60.५०।
मया तवाग्रे कथितं माहात्म्यं पापनाशनम् ।
एकादशीव्रतानां च पक्षयोरुभयोरपि ५१।
यथा कृष्णा तथा शुक्ला विभेदं नैव कारयेत् ।
सेवितैकादशी नॄणां भुक्तिमुक्तिप्रदायिनी ५२।
धेनुः श्वेता यथा कृष्णा उभयोः सदृशं पयः ।
तथैव तुल्यफलदं स्मृतमेकादशीद्वयम् ५३।
एकादशीव्रतानां यो माहात्म्यं शृणुते नरः ।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ५४।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे कार्तिक कृष्णा रमैकादशीनाम षष्टितमोऽध्यायः ६०।