पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०५६

विकिस्रोतः तः
← अध्यायः ०५५ पद्मपुराणम्
अध्यायः ०५६
वेदव्यासः
अध्यायः ०५७ →

युधिष्ठिर उवाच-
भाद्रस्य कृष्णपक्षे तु किंनामैकादशीभवेत् ।
एतदिच्छाम्यहं श्रोतुं कथयस्व जनार्दन १।
श्रीकृष्ण उवाच-
शृणुष्वैकमना राजन्कथयिष्यामि विस्तरात् ।
अजेति नामतः प्रोक्ता सर्वपापप्रणाशिनी २।
पूजयित्वा हृषीकेशं व्रतमस्यां करोति यः ।
पापानि तस्य नश्यंति व्रतस्य श्रवणादपि ३।
नातः परतरा राजन्लोकद्वयहिताय वै ।
सत्यमुक्तं मया ह्येतन्नासत्यं मम भाषितम् ४।
हरिश्चन्द्र इति ख्यातो बभूव नृपतिः पुरा ।
चक्रवर्ती सत्यसंधः समस्ताया भुवः पतिः ५।
कस्यापि कर्मणः प्राप्तौ राज्यभ्रष्टो बभूव सः ।
विक्रीतौ वनितापुत्रौ स चकारात्मविक्रयम् ६।
पुल्कसस्य च दासत्वं गतो राजा स पुण्यकृत् ।
सत्यमालंब्य राजेंद्र मृतचैलापहारकः ७।
सोऽभवन्नृपतिश्रेष्ठो न सत्याच्चलितस्तथा ।
एवं च तस्य नृपतेर्बहवो वत्सरा गताः ८।
ततश्चिंतापरो राजा स बभूवातिदुःखितः ।
किं करोमि क्व गच्छामि निष्कृतिर्मे कथं भवेत् ९।
इति चिंतयतस्तस्य मग्नस्य वृजिनार्णवे ।
आजगाम मुनिः कश्चिज्ज्ञात्वा राजानमातुरम् १०।
परोपकारणार्थाय निर्मिता ब्रह्मणा द्विजाः ।
स तं दृष्ट्वा द्विजवरं ननाम नृपसत्तमः ११।
कृतांजलिपुटो भूत्वा गौतमस्याग्रतः स्थितः ।
कथयामास वृत्तांतमात्मनो दुःखसंयुतम् १२।
श्रुत्वा नृपतिवाक्यानि गौतमो विस्मयान्वितः ।
उपदेशं नृपतये व्रतस्यास्य ददौ मुनिः १३।
मासि भाद्रपदे राजन्कृष्णपक्षेति शोभना ।
एकादशी समायाता अजा नामेति पुण्यदा १४।
अस्याः कुरु व्रतं राजन्पापस्यांतो भविष्यति ।
तव भाग्यवशादेषा सप्तमेऽह्नि समागता १५।
उपवासपरो भूत्वा रात्रौ जागरणं कुरु ।
एवमस्या व्रते चीर्णे तव पापक्षयो ध्रुवम् १६।
तव पुण्यप्रभावेण चागतोऽहं नृपोत्तम ।
इत्येवं कथयित्वा च मुनिरंतरधीयत १७।
मुनिवाक्यं नृपः श्रुत्वा चकार व्रतमुत्तमम् ।
कृते तस्मिन्व्रते राज्ञः पापस्यांतोऽभवत्क्षणात् १८।
श्रूयतां राजशार्दूल प्रभावोऽस्य व्रतस्य च ।
यद्दुःखंबहुभिर्वर्षैर्भोक्तव्यंतत्क्षयोभवेत् १९।
निस्तीर्णदुःखो राजासीद्व्रतस्यास्य प्रभावतः ।
पत्न्या सह समायोगं पुत्रजीवनमाप सः २०।
दिवि दुंदुभयो नेदुः पुष्पवर्षमभूद्दिवः ।
एकादश्याः प्रभावेन प्राप्यराज्यमकंटकम् २१।
स्वर्गं लेभे हरिश्चंद्रः सपुरः सपरिच्छदः ।
ईदृग्विधं व्रतंराजन्ये कुर्वंति च मानवाः २२।
सर्वपापविनिर्मुक्तास्त्रिदिवं यांति ते नृप ।
पठनाच्छ्रवणाद्वापि अश्वमेधफलं लभेत् २३।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे भाद्रपदकृष्णाजैकादशीनाम षट्पंचाशत्तमोऽध्यायः५६।