पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०३५

विकिस्रोतः तः
← अध्यायः ०३४ पद्मपुराणम्
अध्यायः ०३५
वेदव्यासः
अध्यायः ०३६ →

महादेव उवाच-
अतस्त्वां संप्रवक्ष्यामि उन्मीलनीमनुत्तमाम् ।
यस्याः श्रवणमात्रेण जन्मसंसारबंधनात् १।
पापात्मा मुच्यते पापैः स्वर्गलोके महीयते ।
देवताः पितरश्चैव तस्या गतिमवाप्नुयुः २।
विद्यार्थी लभते विद्यां सर्वकामानवाप्नुयात् ।
तस्या व्रतान्न संदेहः स्वर्गलोके महीयते ३।
स्वस्थानं तत्र वै प्राप्तः शिवलोके महीयते ।
अतस्त्वं कुरुषे राजन्वैष्णवानां तु पूजनम् ४।
वैष्णवानां तु ये राजन्सेवा कुर्वंति नित्यशः ।
तेषां दंडं च कुरुषे नो वा तेषां नराधिपः ५।
भोजनानंतरं तेषां भोजनं कुरुते नृप ।
तैरेव पूजितो विष्णुर्यैर्भक्त्या तु प्रपूजितः ६।
शालग्रामशिलाभूतां दत्त्वा मूर्द्धनि प्रत्यहम् ।
त्वं धारयसि भूपाल कंठे नित्यं सुभक्तितः ७।
धूपशेषं तु वै विष्णोर्भक्त्या भजसि भूपते ।
आरार्तिकं सदा कृत्वा भक्तानां वेदयेर्नृप ८।
शंखोदकं हरेर्मूर्ध्नि भ्रामयित्वा तु भक्तितः ।
नित्यं बिभर्षि शिरसि शेषं यच्छसि वैष्णवान् ९।
नैवेद्यं प्रत्यहं कृत्वा सर्वोपस्करसंयुतम् ।
विष्वक्सेनाय दत्वा वै स्वयं भुनक्षि वाडव १०।
विष्णोर्निवेदितं चान्नं वैष्णवैः सह भुज्यते ।
नित्यं नामसहस्रेण भक्त्या स्तौषि जनार्दनम् ११।
दीपार्घदानं वै विष्णोः कुरुषे गीतनर्तनम् ।
श्यामांकुरैः पूजयसे पूज्यंते नृपसत्तम १२।
श्यामांकुरैः सदा वत्स पूजनं चाति दुर्ल्लभम् ।
पृथ्वीदानसमं पुण्यं दूर्वया पूजने कृते १३।
अतो वै नास्ति लोकेऽस्मिन्दूर्वायाः सदृशं भुवि ।
तया वै पूजनं कार्यं विष्णुसायुज्यमिच्छता १४।
अतस्त्वं कुरुषे नित्यं पूजनं दूर्वया सह ।
यवाक्षतैर्विशेषेण पूजनं कुरुषेन वा १५।
पक्षेपक्षे नृपश्रेष्ठ विधिवद्द्वादशीव्रतम् ।
यत्कृतं तु महाराज महापापप्रणाशनम् १६।
मोक्षदं सुखदं चैव तथायुष्यप्रदं सदा ।
एतद्विष्णुव्रतं प्रोक्तं वैष्णवानां तु मोक्षदम् १७।
गृहस्थानां तु सुखदं यतीनां मुक्तिदायकम् ।
सर्वरोगादिशमनं पवित्रं कायशोधनम् १८।
व्रतमेतच्च कुरुषे नो वा चैव नराधिप ।
दशमीवेधरहितं कुरुषे जागरान्वितम् १९।
तुलसीपत्रनिकरैर्नित्यं पूजयसे हरिम् ।
गोपीचंदनजं पत्रं भाले वा नृपसत्तम २०।
धारितं सर्वलोकानां पवित्रीकरणं नृप ।
अतस्त्वं च धारयसे गोपीचंदनसंभवम् २१।
ब्रह्महा हेमहारी च मद्यपानी तथैव च ।
अगम्यगो महापापी तथा ह्यनृतभाषितः २२।
ते सर्वे मुक्तिमायांति तिलकं धारणादृताः ।
बिभर्षि कंठे नित्यं त्वं धात्रीफलसमुद्भवाम् २३।
मालां मुख्यायुतसमां तुलसीपत्रसंभवाम् ।
शालग्रामशिलायुक्तां द्वारकायां समुद्भवाम् २४।
नित्यं पूजयसे भूप भुक्तिमुक्तिफलप्रदाम् ।
पद्मसंज्ञं पुराणं वै पठसे पुरतो हरेः २५।
चरितं दैत्यराज्यस्य प्रह्लादस्य च भूपते ।
वासरं वासुदेवस्य सवेधं कुर्वतो नरान् २६।
निवारयसि भूपाल शास्त्रं दृष्ट्वा प्रयत्नतः ।
सवेधं वासरं विष्णोर्यस्मिन्राष्ट्रे प्रवर्तते २७।
लिप्यते तेन पापेन राजा भवति नारकी ।
वेधं चतुर्विधं त्यक्त्वा समुपोष्य हरेर्दिनम् ।
कुलकोटिं समुद्धृत्य विष्णुलोके महीयते २८।
गौतम उवाच-
शृणु भूपाल वक्ष्यामि वैष्णवाख्यं महाव्रतम् ।
यं श्रुत्वा पापिनः सर्वे मुक्तिमायांति तत्क्षणात् २९।
द्वादशीसंभवं पुण्यं मया ख्यातं न कस्यचित् ३०।
वैष्णवोऽसि महाराज भक्तो भागवते नृणाम् ।
वैष्णवं तु महागुह्यं तद्व्रतं त्वं निशामय ३१।
उन्मीलनी नाम पुरा भक्त्या मे माधवेन तु ।
कथिता सुप्रसन्नेन तां ते भूप वदाम्यहम् ३२।
एकादशी अहोरात्रं प्रभाते घटिका भवेत् ।
उन्मीलनी तु सा ज्ञेया विशेषेण हरिप्रिया ३३।
त्रैलोक्ये यानि तीर्थानि पुण्यान्यायतनानि च ।
कोट्यंशे नैव तुल्यानि मखा वेदास्तपांसि च ३४।
उन्मीलनी समं किंचिन्न भूतं न भविष्यति ।
प्रयागो न कुरुक्षेत्रं न काशी न च पुष्करः ३५।
शैलो हिमाचलो नैव न मेरुर्गंधमादनः ।
शैलो न नीलनिषधो न विंध्यो नैव नैमिषम् ३६।
गोदावरी न कावेरी चंद्रभागा न वेदिका ।
न तापी न पयोष्णी च न क्षिप्रा नैव चंदना ३७।
चर्मण्वती च सरयूश्चंद्रभागा न गंडिका ।
गोमती च विपाशा च शोणाख्यश्च महानदः ३८।
किमत्र बहुनोक्तेन भूयोभूयो नराधिप ।
उन्मीलनीसमं किंचिन्न देवः केशवात्परः ३९।
उन्मीलनीमनु प्राप्य यैः कृतं केशवार्चनम् ।
पापचक्रसमूहस्य राशयः पतिताः क्षणात् ४०।
यस्मिन्मासे महीपाल तिथिरुन्मीलनी भवेत् ।
तन्मासनाम्ना गोविंदः पूजनीयः प्रयत्नतः ४१।
जातरूपमयः कार्यं मासनाम्ना तु माधवः ।
स्वशक्त्या विश्वरूपस्तु श्रद्धाभक्तिसमन्वितः ४२।
पवित्रोदकसंयुक्तं पंचरत्नसमन्वितम् ।
गंधपुष्पाक्षतैर्युक्तं कुंभं स्रग्दामभूषितम् ४३।
पात्रं च सोदकं कार्यं गोधूमैश्चापि पूरितम् ।
नानारत्नैश्च संयुक्तं नानागंधैः प्रपूजितम् ४४।
मल्लिकामोदसंयुक्तं जातीपुष्पैः प्रपूजितम् ।
श्वेताख्यैस्तंदुलैश्चैव पूरणीयः प्रयत्नतः ४५।
प्रदद्याद्वस्त्रयुग्मं तु उपवीतं तु सोत्तरम् ।
उपानहौ तु राजर्षे आतपत्रं शिरोपरि ४६।
भोजनं जलपात्रं च सप्तधान्यं तिलैः सह ।
रूप्यं चैव तु कार्पासं पायसं मुद्रिका हरेः ४७।
धेनुर्वात्र तु दातव्या वत्सालंकारसंयुता ।
सुवर्णशृंगी रौप्यखुरी ताम्रपृष्ठी तथैव च ४८।
कांस्यदोहीं रत्नपुच्छीं दद्याद्वै गुरवे तदा ।
शय्यां सोपस्करां दद्यात्साधवे भक्तिपूर्वकम् ४९।
धूपं दीपं तु नैवेद्यं फलपत्रं निवेदयेत् ।
पूजनीयो महाभक्तैर्मंत्रैरेभिस्तु केशवः 6.35.५०।
तुलसीपत्रसंयुक्तैः पुष्पैः कालोद्भवैस्तथा ।
मासनाम्नैव चरणौ जानुनी विष्णुरूपिणे ५१।
गुह्ये तु गुह्यपतये कटे वै पीतवाससे ।
ब्रह्ममूर्तिभृते नाभावुदरे विश्वयोनये ५२।
हृदये ज्ञानगम्याय कंठे वैकुंठमूर्तये ।
ऊर्द्ध्वगाय ललाटे तु बाहौ दक्षांतकारिणे ५३।
उत्तमांगे सुरेशाय सर्वांगे सर्वमूर्तये ।
स्वनाम्ना चायुधादीनि पूजनीयानि भक्तितः ५४।
अर्घदानं प्रकर्तव्यं नालिकेरादिभिः समम् ।
शंखोपरि जले कृत्वा गंधपुष्पाक्षतान्वितम् ५५।
सूत्रेणावेष्टितं कृत्वा दद्यादर्घं विधानतः ।
देवदेव महादेव श्रीकेशव जनार्दन ५६।
सुब्रह्मण्य नमस्तेऽस्तु पुण्यराशिविवर्धन ।
शोकमोहमहापापान्मामुद्धर भवार्णवात् ५७।
सुकृतं न कृतं किचिज्जन्मकोटिशतैरपि ।
तथापि मां महास्वामिन्मामुद्धर भवार्णवात् ५८।
व्रतेनानेन देवेश ये चान्ये मम पूर्वजाः ।
वियोनिं च गताश्चान्ये पापमृत्युवशं गताः ५९।
ये भविष्यंति येऽतीताः प्रेतलोकान्समुद्धर ।
श्रांतोस्म्यहमधीनस्य भक्तिरव्यभिचारिणी ६०।
दत्तमर्घं मया तुभ्यं भक्त्या गृह्ण गदाधर ।
दत्वार्घं धूपदीपाद्यैर्नैवेद्यैर्विष्णुसंभवैः ६१।
स्तोत्रैर्नीराजनैर्गीतैर्भृत्यैः संतोषयेद्धरिम् ।
वस्त्रैर्दानैश्च गोदानैर्भोजनैस्तोषयेद्गुरुम् ६२।
तथातथा विधातव्यं गुरुर्वै प्रीतिमाप्नुयात् ।
लोकानां तारणार्थाय धात्रा सृष्टो गुरुर्यतः ६३।
अतो वै गुरुपूजा च कर्त्तव्या वै प्रयत्नतः ।
अहितं यो नाशयति स्वहितं दर्शयेत्सदा ६४।
स गुरुः स च विज्ञेयः सर्वधर्मार्थकोविदः ।
अकुर्वन्वित्तशाठ्यं तु गुरवे तं निवेदयेत् ६५।
गुरोर्निवेदिते भूप परिपूर्णं भवेद्व्रतम् ।
कृत्वा दिवातनं कर्म भोजनं ब्राह्मणैः सह ६६।
कर्त्तव्यं नृपशार्दूल दिनं नेयं कथानकैः ।
अनेन विधिना यस्तु कुर्यादुन्मीलनीव्रतम् ६७।
कल्पकोटिसहस्राणि वसते विष्णुसन्निधौ ६८।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे उन्मीलनीव्रतंनाम पंचत्रिंशोऽध्यायः ३५।