पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०९३

विकिस्रोतः तः
← अध्यायः ०९२ पद्मपुराणम्
अध्यायः ०९३
वेदव्यासः
अध्यायः ०९४ →

नारद उवाच-
जातूकर्णवचश्चित्रमेवमाकर्ण्य भूपतिः ।
तमुवाच नमस्कृत्य ज्ञानिनं मुनिमादरात् १।
दिवोदास उवाच-
कथमेषा विमुच्येत दुःखादस्मान्मुनेधुना ।
जातूकर्ण उवाच-।
कथयामि महत्पुण्यं येनेयं सुखिता भवेत् २।
अप्रकाशमपि प्रायः प्रवक्ष्यामि तवाग्रतः ।
स्वल्पमप्यद्भुतं कर्म विकर्मशतनाशनम् ३।
यथा हरेर्ध्यानबलेन पापं विनाशमायाति महत्समग्रम् ।
प्रातस्तदा माधवमासदानस्नानेन घोरं विलयं प्रयाति ४।
यथा हरेर्भीतिभयेन नागा नश्यंति सर्वे निचयास्तथैव ।
नूनं रवौ मेषगते विभाति स्नानेन तीर्थे च हरिस्तवेन ५।
तेजसा वैनतेयस्य पन्नगा इव पातकाः ।
विद्रवंति च वैशाखस्नानेनोषसि निश्चितम् ६।
तस्माद्देयापि भूपाल दिव्यादेवी पुनः स्वयम् ।
कृत्वा वैशाखश्रवणं श्रुत्वा पापहरं स्तवम् ७।
भवित्री भर्तुः संयोगसुखसंभोगभागिनी ।
सुदेवोऽपि स जातोस्ति पांड्यदेशाधिपो बली ८।
वैशाखमासि रेवायां स्नानपुण्येन भूपते ।
तस्मा एव सुतां देहि विशुद्धां स्नानतस्तथा ९।
माधवस्य पुनः स्तोत्रं श्रवणान्माधवस्य च ।
संदेहो नात्र कर्तव्यो विचित्रं पश्य भूपते १०।
इहामुत्रफलं तस्य समाख्यं पुण्यकर्मणः ।
नारद उवाच-
इत्याकर्ण्यैव मुदितो राजा तमखिलं ततः ११।
कारयामास तां पुत्रीं जातूकर्णोदितं विधिम् ।
वीरसेनेन तेनैव पांड्यदेशाधिपेन सा १२।
पुराजन्मैकसुहृदा दिव्यादेवी विवाहिता ।
बुभुजे भूरिविषयांश्चिरं सुचरितव्रता १३।
वीरेसेनेन सुहृदा पूर्वजन्मकृतेन च ।
एतत्ते किंचिदाख्यातमंबरीष समासतः १४।
वैशाखस्नानमाहात्म्यं किमन्यच्छ्रोतुमर्हसि १५।
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये चित्रोपाख्याने।
त्रिनवतितमोऽध्यायः ९३।