पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०९०

विकिस्रोतः तः
← अध्यायः ०८९ पद्मपुराणम्
अध्यायः ०९०
वेदव्यासः
अध्यायः ०९१ →

देवशर्मोवाच-
पूर्वजन्मकृतं पापं त्वयाख्यातं ममैव तत् ।
शूद्रत्वेन हि विप्रेंद्र मयैवं धनमर्जितम् १।
विप्रत्वं हि मया प्राप्तं तत्कथं द्विजसत्तम ।
तत्सर्वं कारणं ब्रूहि ज्ञानविज्ञानपंडित २।
दुर्ल्लभं भारते वर्षे जन्म तस्मान्मनुष्यता ।
मानुष्ये ब्राह्मणत्वं च सुतरां सत्कुलोदितम् ३।
तत्रापीदृग्विधा भार्या सर्वज्ञा प्रियवादिनी ।
सती सर्वगुणोपेता दुर्लभा सा कुतोऽभवत् ४।
वसिष्ठ उवाच-।
यत्त्वया चेष्टितं पूर्वं धर्मकर्मकृतं द्विज ।
तदहं संप्रवक्ष्यामि श्रूयतां यदि मन्यसे ५।
ब्राह्मणैकः सुधर्मात्मा सदाचारः सुपंडितः ।
विष्णुभक्तस्तु धर्मात्मा नित्यं विष्णुपरायणः ६।
स्नानार्थमपि तीर्थानां भ्रमत्येकः स मेदिनीम् ।
अटमानः समायातस्तव गेहे महामतिः ७।
तस्य दर्शनमात्रेण समुत्पन्न सुधीस्तव ।
यतो धर्मगते गेहे सतामागमनं भवेत् ८।
किंकिं न लभ्यते विप्र विप्रवैष्णवसेवया ।
दुर्ल्लभं यच्च लोके स्यान्मोक्षस्थानमपि स्थिरम् ९।
याचितं स्थानमेकं वै वासार्थं तेन सत्तम ।
तवैव भार्यया दत्तं त्वया च सह पुत्रकैः १०।
एयतामेयतां ब्रह्मन्सुखेन च गृहे मम ।
वैष्णवं ब्राह्मणं पुण्यमित्युवाच पुनः पुनः ११।
सुखेन स्थीयतामत्र गृहोऽयं तव सुव्रत ।
अद्य धन्योऽस्म्यहं पुण्यो अद्य तीर्थमहं गतः १२।
अद्यतीर्थफलं प्राप्तं मया ते विप्र दर्शनात् ।
गवां स्थानं परं पुण्यं वासस्थानं प्रदर्शितम् १३।
अंगसंवाहनं सम्यक्पादौ चैव प्रमर्दितौ ।
क्षालितौ च पुनस्तोयैः स्नातः पादोदकेन हि १४।
सद्यो घृतं दधिक्षीरमन्यमन्यं प्रदत्तवान् ।
ब्राह्मणाय तदा तस्मै त्वं तथाऽदृष्टनोदितः १५।
एवं संतोषितो विप्रस्त्वयैव सह भार्यया ।
पुत्रैः सार्धं महाभागो वैष्णवो ज्ञानपंडितः १६।
अथ प्रभाते विमले स्नानार्थं मासि माधवे ।
गंगायां गच्छता तेन तुष्टेन दययाधिपम् १७।
वैशाखस्नानमाहात्म्यमुपदिष्टं तवाग्रतः ।
कारितस्तु यथान्यायं सभार्या तनयो भवान् १८।
यथा न वारिधि समो लोके कोपि जलाशयः ।
तथा मासो न वैशाखसदृशो माधवप्रियः १९।
तावत्पापानि तिष्ठंति निष्प्रत्यूहं कलेवरे ।
यावत्किल मलध्वंसी मासो नैति स माधवः २०।
तस्य वाक्यं समाकर्ण्य वैशाखे सेवनं कृतम् ।
तुष्टेन मनसा विप्र पूजितो मधुसूदनः २१।
अवशिष्टदिनान्येव पंचमासस्य तस्य वै ।
एकादशीं समारभ्य स्नानं च विधिवत्कृतम् २२।
ब्राह्मणस्य प्रसंगेन रेवां चानुदिने त्वया ।
प्रातःस्नानं कृतं विप्र वैशाखे मासि तावता २३।
पूजितो देवदेवेशो मधुहा परमेश्वरः ।
नैवाप्तः सकलो मासः स्नानार्थं तव पूर्वतः २४।
एवं स्नानं त्वया चीर्णमपि पंचदिनात्मकम् ।
तेन पुण्येन संगत्या ब्राह्मणस्य विशेषतः २५।
गोविंदस्य प्रसादेन त्वं तु ब्राह्मणतां गतः ।
त्वया तन्मासयोगेन प्राप्तमेतन्महत्कुलम् २६।
दुर्ल्लभं भूमिदेवानां सत्यधर्मसमन्वितम् ।
भार्यापि सुसती प्राप्ता साध्वी सर्वगुणान्विता २७।
च्यवनस्य गृहोत्पन्ना सर्वज्ञा ब्रह्मवादिनी ।
रूपमेव परं स्त्रीणां भूषणं च महामुने २८।
शीलमेव द्वितीयं च तृतीयं सत्यमेव च ।
सदार्यत्वं चतुर्थं तु पंचमं पुण्यमुत्तमम् २९।
मधुरत्वं तथा षष्ठं शुद्धत्वं सप्तमं महत् ।
बाह्यांतः सततं स्त्रीणां सर्वाभरणसप्तमम् ३०।
अष्टमं तु पतौ भावः शुश्रूषा नवमं किल ।
सहिष्णुता च दशमं रतिरेकादशं तथा ३१।
पतिव्रतत्वं विप्रेंद्र द्वादशं योषितां स्मृतम् ।
एतैः संभूषिता भार्या साध्वी ते ब्रह्मवादिनी ३२।
वैशाखस्नानयोगेन लब्धा पुण्येन सादरम् ।
किंकिं न दुर्ल्लभतरं प्राप्यते मासि माधवे ३३।
स्नानेन परमेशस्य पूजनेन यथाविधि ।
अथ मोहप्रमुग्धोसि तृष्णया व्यापितं मनः ३४।
पूर्वजन्मनि ते विप्र द्रव्यमेव प्रसंचितम् ।
न दत्तं ब्राह्मणेभ्यो हि दीनेष्वन्येषु वै त्वया ३५।
न बंधुवर्गो नो पुत्रदारेषु च कथंचन ।
म्रियमाणेन भवता लोभ एव हि चिंतितः ३६।
न दत्तं न हुतं जप्तं न तीर्थे मरणं कृतम् ।
न हि नारायणो देवो ध्यानेनाखिल पापहा ३७।
द्रव्येषु विद्यमानेषु कृपणो जायते नरः ।
अदत्वा म्रियते यस्तु ततो दुःखतरं नुकिम् ३८।
तीर्थस्नानादि तपसा कुले जन्मैव लभ्यते ।
नो दत्तेन विना विप्र किंचिदेवोपतिष्ठति ३९।
तस्य पापस्य भावेन दरिद्रत्वमुपागतम् ।
अपुत्रवान्भवाञ्जातः सततं दुःखपीडितः ४०।
वैशाखस्नानमाहात्म्यादपि पंचदिनात्मकात् ।
तदैव हरिपूजायाः संगत्या ब्राह्मणस्य च ४१।
लब्धं जन्म कुले विप्र विप्रत्वमपि दुर्ल्लभम् ।
सुपुत्रश्च कुलं विप्रं धनं धान्यं वरस्त्रियः ४२।
सुजन्ममरणं चैव सुभोगः सुखमेव च ।
सदा दानेऽधिकाबुद्धिरौदार्यं धैर्यमुत्तमम् ४३।
प्रसादात्तस्य देवस्य विष्णोश्चैव महात्मनः ।
नारायणस्य जायंते सिद्धयो विप्रवाञ्छिताः ४४।
ऊर्ज्जे मासि तपो मासि माधवे माधवप्रिये ।
स्नात्वा दामोदरं भक्त्या माधवं मधुसूदनम् ४५।
विशेषेण समभ्यर्च्य दत्वा दानानि भक्तितः ।
एहिकं सुखमासाद्य जनो याति ततो हरिम् ४६।
अनेकजन्मार्जितपातकावली विलीयते माधवमज्जनेन ।
सूर्योदये विप्र यथा तमिस्रा वचः स्वयंभूरिदमादिदेश ४७।
चकार विष्णुर्विमलं विचारं मासं विधिं माधवमेकमादौ ।
यमस्य गुप्तं मनसा विचिंत्य मनुष्यलोकैर्गमितुं च नाके ४८।
तस्मादस्मिन्समायाते माधवे मासि माधवे ।
स्नात्वा पुण्यजले तीर्थे रवावनुदितेऽधुना ४९।
पूजयित्वा विधानेन मुकुंदं मधुसूदनम् ।
पुत्रपौत्रधनं श्रेयो वांछितानि सुखानि च ५०।
अनुभूय ततस्त्वंते स्वर्गमक्षयमाप्स्यसि ।
पूर्वजन्मकृतं सर्वं यत्त्वया परिचेष्टितम् ५१।
तन्मया कथितं विप्र तवाग्रे परिचेष्टितम् ।
एवं ज्ञात्वा महाभाग वैशाखे च विशेषतः ५२।
स्नात्वा सम्यग्विधानेन मधुसूदनमर्चय ।
देवमाराध्य गोविंदं नारायणमनामयम् ५३।
प्राप्स्यसि त्वं सुखं पुत्रं धनानि हरिमव्ययम् ५४।
नारद उवाच-
ब्रह्मात्मजेनापि महानुभावः स विप्रवर्यः परिबोधितो हि ।
हर्षेणयुक्तः स महानुभावो भक्त्या वसिष्ठं प्रणिपत्य तत्र ५५।
आमंत्र्य विप्रं स जगाम गेहं तां प्राह भार्यां सुमनां महर्षिः ।
सर्वं हिवृत्तं ममपूर्वचेष्टितं तेनैव विप्रेण तवप्रसादात् ५६।
भद्रे वसिष्ठेन विकाशनीतमद्यैव मोहः परिनाशितो मे ।
आराधयिष्येमधुसूदनंतुश्रीमाधवेमासिनिमज्ज्यभक्त्या ५७।
नारद उवाच-
आकर्ण्य वाक्यं परमं पवित्रं सुमंगलं मंगलहेतुमुच्चैः ।
हर्षेण युक्ता तमुवाच कांतं धन्योसि विप्रेण विबोधितस्त्वम् ५८।
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये देवशर्मोपाख्याने नवतितमोऽध्यायः ९०।