पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०७८

विकिस्रोतः तः
← अध्यायः ०७७ पद्मपुराणम्
अध्यायः ०७८
वेदव्यासः
अध्यायः ०७९ →

पार्वत्युवाच-
वैष्णवानां च यद्धर्मं सर्वं तथ्यं च मे वद ।
यत्कृत्वा मानवाः सर्वे भवांभोधिं तरंति हि १।
ईश्वर उवाच-
अथ द्वादशधा शुद्धिर्वैष्णवानामिहोच्यते ।
गृहोपलेपनं चैव तथानुगमनं हरेः २।
भक्त्या प्रदक्षिणा चैव पादयोः शोधनं पुनः ।
पूजार्थं पत्रपुष्पाणां भक्त्यैवोत्तोलनं हरेः ३।
करयोः सर्वशुद्धीनामियं शुद्धिर्विशिष्यते ।
तन्नामकीर्तनं चैव गुणानामपि कीर्त्तनम् ४।
भक्त्या श्रीकृष्णदेवस्य वचसः शुद्धिरिष्यते ।
तत्कथाश्रवणं चैव तस्योत्सवनिरीक्षणम् ५।
श्रोत्रयोर्नेत्रयोश्चैव शुद्धिः सम्यगिहोच्यते ।
पादोदकं च निर्माल्यं मालानामपि धारणम् ६।
उच्यते शिरसः शुद्धिः प्रणतस्य हरेः पुरः ।
आघ्राणं तस्य पुष्पादेर्निर्माल्यस्य तथा प्रिये ७।
विशुद्धिः स्यादंतरस्य घ्राणस्यापि विधीयते ।
यत्र पुष्पादिकं यच्च कृष्णपादयुगार्पितम् ८।
तदेकं पावनं लोके तद्धि सर्वं विशोधयेत् ।
पूजा च पंचधा प्रोक्ता तासां भेदं शृणुष्व मे ९।
अभिगमनमुपादानं योगः स्वाध्याय एव च ।
इज्या पंचप्रकारार्चा क्रमेण कथयामि ते १०।
तत्वाभिगमनं नाम देवतास्थानमार्जनम् ।
उपलेपं च निर्माल्यदूरीकरणमेव च ११।
उपादानं नाम गंध पुष्पादिचयनं तथा ।
योगो नाम स्वदेवस्य स्वात्मनैवात्मभावना १२।
स्वाध्यायो नाम मंत्रार्थानुसंधापूर्वको जपः ।
सूक्तस्तोत्रादिपाठश्च हरेः संकीर्त्तनं तथा १३।
तत्त्वादिशास्त्राभ्यासश्च स्वाध्यायः परिकीर्तितः ।
इज्या नाम स्वदेवस्य पूजनं च यथार्थतः १४।
इति पंचप्रकारार्चा कथिता तव सुव्रते ।
सार्ष्टि सामीप्य सालोक्य सायुज्य सारूप्यदा क्रमात् १५।
प्रसंगात्कथयिष्यामि शालग्रामशिलार्चनम् ।
केशवादेश्चतुर्बाहोर्दक्षिणोर्ध्वकरक्रमात् १६।
शंखचक्रगदापद्मी केशवाख्यो गदाधरः ।
नारायणः पद्मगदाचक्रशंखायुधैः क्रमात् १७।
माधवश्चक्रशंखाभ्यां पद्मेन गदया भवेत् ।
गदाब्जशंखचक्री च गोविंदाख्यो गदाधरः १८।
पद्मशंखारि गदिने विष्णुरूपाय ते नमः ।
सशंखाब्ज गदाचक्र मधुसूदन मूर्तये १९।
नमो गदारिशंखाब्जयुक्तत्रिविक्रमाय च ।
सारिकौमोदकी पद्मशंख वामन मूर्त्तये २०।
चक्राब्जशंखगदिने नमः श्रीधरमूर्त्तये ।
हृषीकेशसारिगदाशंखपद्मिन्नमोस्तु ते २१।
साब्जशंखगदाचक्रपद्मनाभ स्वमूर्त्तये ।
दामोदरशंखगदाचक्रपद्मिन्नमोस्तु ते २२।
शंखाब्जचक्रगदिने नमः संकर्षणाय च ।
सारिशंखगदाब्जाय वासुदेव नमोस्तुते २३।
शंखचक्रगदाब्जाय धृत प्रद्युम्नमूर्त्तये ।
नमोऽनिरुद्धाय गदाशंखाब्जारिविधारिणे २४।
साब्जशंखगदाचक्रपुरुषोत्तममूर्त्तये ।
नमोऽधोक्षजरूपाय गदाशंखारि पद्मिने २५।
नृसिंहमूर्त्तये पद्मगदाशंखारिधारिणे ।
पद्मारिशंखगदिने नमोस्त्वच्युतमूर्त्तये २६।
सगदाब्जारिशंखाय नमः श्रीकृष्णमूर्त्तये ।
शालग्रामशिलाद्वारगतलग्नद्विचक्रधृक् २७।
शुक्लाभरेखः शोभाढ्यः सदेवः श्रीगदाधरः ।
लग्नद्विचक्रो रक्ताभः पूर्वभागस्तु पुष्कलः २८।
संकर्षणोऽथ प्रद्युम्नः सूक्ष्मचक्रस्तु पीतकः ।
सुदीर्घसुषिरच्छिद्रो ह्यनिरुद्धस्तु वर्त्तुलः २९।
नीलो द्वारे त्रिरेखश्च अथ नारायणोऽसितः ।
मध्ये गदाकृती रेखा नाभिपद्मं महोन्नतम् ३०।
पृथुचक्रो नृसिंहो यः कपिलो यस्त्रिबिंदुकः ।
अथवा पंचबिंदोस्तु पूजनं ब्रह्मचारिणः ३१।
वराहः स त्रिलिंगो यो विषमद्वयचक्रकः ।
नीलस्त्रिरेखः स्थूलोऽथ कूर्ममूर्तिः सबिंदुकः ३२।
कृष्णः सवर्तुलावर्त्त पांडुरो धृतपृष्ठकः ।
श्रीधरः पंचरेखश्च वनमाली गदांकितः ३३।
वामनो वर्तुलो नाम मध्यचक्रः सनीलकः ।
नानावर्णानेकमूर्ति नागभोगी त्वनंतकः ३४।
स्थूलो दामोदरो नीलो मध्ये चक्रः सनीलकः ।
संकर्षणद्वारकोव्यादथ ब्रह्मा सुलोहितः ३५।
सुदीर्घरेखासुषिर एकचक्रांबुजः पृथुः ।
पृथुचक्रः स्थूलछिद्रः कृष्णो बिंदुश्च बिंदुमान् ३६।
ह्यग्रीवोंऽकुशाकारः पंचरेखः सकौस्तुभः ।
वैकुंठो मल्लवद्भाति एकचक्रमयोसितः ३७।
मत्स्यो दीर्घांबुजाकारो दीर्घरेखश्च पांडुरः ।
रामचक्रो दक्षरेखो यः श्यामः स त्रिविक्रमः ३८।
शालग्रामद्वारकायां स्थिताय गदिने नमः ।
एकेन लक्षितो योव्याद्गदाधारी सुदर्शनः ३९।
लक्ष्मीनारायणो द्वाभ्यां त्रिभिश्चैव त्रिविक्रमः ।
चतुर्भिश्च चतुर्व्यूहो वासुदेवश्च पंचभिः ४०।
प्रद्युम्नः षड्भिरेवाव्यात्संकर्षणश्च सप्तभिः ।
पुरुषोत्तमोऽष्टभिश्च स्यान्नवव्यूहो नवो हितः ४१।
दशावतारो दशभिरनिरुद्धोऽवतादथ ।
द्वादशात्मा द्वादशभिरतऊर्द्ध्वमनंतकः ४२।
ब्रह्मा चतुर्मुखो दंडी कमंडलुस्रगुन्नतः ।
महेश्वरः पंचवक्त्रो दशबाहुर्वृषध्वजः ४३।
यथायुधस्तथागौरी चंडिका च सरस्वती ।
महालक्ष्मीर्मातरश्च पद्महस्तो दिवाकरः ४४।
गजास्यश्च गजस्कंधः षण्मुखोनेकधा गणाः ।
एते स्थिताः स्थापिता स्युः प्रसादेवाथ पूजिताः ४५।
धर्मार्थकाममोक्षा हि प्राप्यंते पुरुषेण च ४६।
इति श्रीपद्मपुराणे पातालखंडे शालग्रामनिर्णयोनामाष्टसप्ततितमोऽध्यायः ७८।