पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०४२

विकिस्रोतः तः
← अध्यायः ०४१ पद्मपुराणम्
अध्यायः ०४२
वेदव्यासः
अध्यायः ०४३ →

शेष उवाच।
आह्वयंतं महासैन्यवारिधौ पुष्कलं नृपम् ।
समालक्ष्य कपींद्रोऽपि हनूमांस्तमधावत १।
लांगूलमुद्यम्य विशालदेहं ।
सरावमातत्य पयोदघोषम् ।
रणस्थितान्वीरवरान्कपींद्रो ।
जगाम तं वीरमणिं नृपेन्द्रम् २।
आयांतं तं हनूमंतं वीक्ष्य पुष्कल उद्भटः ।
विलोकयामासदृशा वैरिक्रोध सुशोणया ३।
जगाद तं हनूमंतं पुष्कलः परमास्त्रवित् ।
मेघगंभीरया वाचा नादयन्रणमंडलम् ४।
पुष्कल उवाच।
कथं त्वं समरे योद्धुमागतोसि महाकपे ।
कियद्बलं स्वल्पमेतद्राज्ञो वीरमणेर्महत् ५।
यत्र त्रिजगती सर्वा संमुखे समुपागता ।
तत्र त्वं लीलया योद्धुं यातुमिच्छसि वा न वा ६।
कोयं राजा वीरमणिः कियद्बलमथाल्पकम् ।
अत्रागमनमत्युग्रं तव वीर न भाव्यते ७।
रघुनाथकृपापांगादहं निस्तीर्य दुस्तरम् ।
क्षणान्निर्यामि कीशेंद्र मा चित्तं कुरु संगरे ८।
त्वया राक्षसपाथोधिस्तीर्णो रामकृपाव्रजात् ।
तथा रामं सुसंस्मृत्य निस्तरिष्यामि दुस्तरम् ९।
ये केचिद्दुस्तरं प्राप्य रघुनाथं स्मरंति च ।
तेषां दुःखोदधिः शुष्को भविष्यति न संशयः १०।
तस्माद्व्रज महावीर शत्रुघ्नसविधे बलिन् ।
एष आयामि निर्जित्य भूपं वीरमणिं क्षणात् ११।
शेष उवाच।
इति धीरां समाकर्ण्य वाणीं पुष्कलभाषिताम् ।
जगाद वचनं भूयः पुष्कलं परवीरहा १२।
हनुमानुवाच।
पुत्र मा साहसं कार्षीर्भूपं वीरमणिं प्रति ।
एष दाता शरण्यश्च बलशौर्यसमन्वितः १३।
त्वं बालः स्थविरो भूपोऽखिलशस्त्रास्त्रवित्तमः ।
अनेके विजिताः संख्ये वीराः शौर्यसुशोभिनः १४।
जानीहि पार्श्वे तस्य त्वं रक्षितारं सदाशिवम् ।
भक्त्या वशीकृतं स्थाणुं सोमं चैतत्पुरिस्थितम् १५।
तस्मादहमनेनैव योत्स्ये भूपेन पुष्कल ।
अन्यान्वीरान्विजित्वा त्वं कीर्तिमाप्नुहि पुष्कलाम् १६।
पुष्कल उवाच।
शिवो भक्त्या वशीकृत्य स्वपुरे स्थापितोऽमुना ।
परमस्याशु हृदयेन तिष्ठति महेश्वरः १७।
सदाशिवोयमाराध्य परमं स्थानमागतः ।
स रामो मन्मनस्त्यक्त्वा न क्वापि परिगच्छति १८।
यत्र रामस्तत्र विश्वं सर्वं स्थास्नु चरिष्णु च ।
तस्मादहं जयिष्यामि रणे वीरमणिं नृपम् १९।
व्रज त्वं समरे योद्धुमन्यान्मानिवरान्नृपान् ।
वीरसिंहमुखान्कीश मच्चिंतां मा कुरु प्रभो २०।
वाचमित्थं समाकर्ण्य हनूमान्धीरसेविताम् ।
जगाम समरे योद्धुं वीरसिंहं नृपानुजम् २१।
लक्ष्मीनिधिः सुतेनास्य शुभांगदसुसंज्ञिना ।
द्वैरथेन प्रयुयुधे महाशस्त्रास्त्रवेदिना २२।
बलमित्रेण सुमदः स्वप्रतापबलोर्जितः ।
योद्धुं सशस्त्रः संग्रामं विचचार नृपात्मजः २३।
आह्वयंतं नृपं दृष्ट्वा द्वैरथे युद्धकोविदः ।
पुष्कलो रुक्मखचिते रथे तिष्ठन्ययौ हि तम् २४।
राजा तमागतं दृष्ट्वा पुष्कलं युद्धकोविदम् ।
उवाच निर्भिया वाण्या रणमध्ये सुभाषितः २५।
वीरमणिरुवाच।
बालमायाहि मां क्रुद्धं संग्रामे चंडकोपनम् ।
गच्छ प्राणपरीप्सायै मा युद्धं कुरु मे सह २६।
त्वादृशान्बालकान्भूपा मादृशाः कृपयंति हि ।
प्रहरंति न चैतान्वै तस्माद्गच्छ रणाद्बहिः २७।
यावत्त्वं न मया दृष्टश्चक्षुर्भ्यां तावदुन्मनाः ।
सांप्रतं त्वां प्रहर्तुं न मनः समभिकांक्षति २८।
यत्त्वया मत्सुतो बाणैर्भिन्नो मूर्च्छीकृतः पुनः ।
सर्वं मया क्षांतमद्य तवबालधियो महत् २९।
इति वाक्यं समाकर्ण्य पुष्कलो निजगाद तम् ।
पुष्कल उवाच।
बालोऽहं त्वं महावृद्धः सर्वशस्त्रास्त्रकोविदः ३०।
क्षत्रियाणां मतं चैव ये बलाधिक्यसंयुताः ।
त एव वृद्धा भूपाग्र्य न वयोवृद्धतां गताः ३१।
मया ते मूर्च्छितः पुत्रः सशौर्यबलदर्पितः ।
इदानीं त्वामहं शस्त्रैः पातयिष्यामि संगरे ३२।
तस्मात्त्वं यत्नतस्तिष्ठ राजन्संग्राममूर्धनि ।
रामभक्तं न मां कश्चिज्जयतींद्रपदे स्थितः ३३।
इत्थं भाषितमाश्रुत्य पुष्कलस्य नृपाग्रणीः ।
जहास बालं संवीक्ष्य कोपं च व्यदधात्पुनः ३४।
तं वै कुपितमालक्ष्य भरतात्मज उन्मदः ।
जघान शरविंशत्या राजानं हृदि तीक्ष्णया ३५।
राजा तानागतान्दृष्ट्वा बाणांस्तेन विमोचितान् ।
चिच्छेद परमक्रुद्धः शरैस्तीक्ष्णैरनेकधा ३६।
तद्बाणच्छेदनं दृष्ट्वा भारतिः परवीरहा ।
चुकोप हृदयेऽत्यंतं राजानं च त्रिभिः शरैः ३७।
विव्याध भाले भूपाल पुत्रः पुष्कलसंज्ञकः ।
तत्र लग्ना विरेजुस्ते त्रिकूटशिखराणि किम् ३८।
तैर्बाणैर्व्यथितो राजा जघान नवभिः शरैः ।
हृदये पुष्कलं वीरं महाकोपसमन्वितः ।
तैर्वत्सदन्तैर्बह्वस्रं पीतं रामानुजाङ्गजम् ३९।
सर्पा आशीविषा यद्वत्क्रुद्धास्तद्वपुषि स्थिताः ।
परमं कोपमापन्नः पुष्कलो भूमिपं पुनः ४०।
बाणानां शतकेनाशु बिभेद शितपर्वणाम् ।
तैर्बाणैः कवचं भिन्नं किरीटः सशिरस्त्रकः ४१।
रथो धनुर्महत्सज्यं छिन्नं कोपपरिप्लवात् ।
क्षतजेन परिप्लुष्टो बाणभिन्नकलेवरः ४२।
अन्यं स्यंदनमारुह्य जगाम भरतात्मजम् ।
धन्योसि वीर रामस्य चरणाब्जमधुव्रत ४३।
महत्कृतं कर्म तेऽद्य यदहं विरथीकृतः ।
प्राणान्रक्षस्व भो वीर सांप्रतं मयि युद्ध्यति ४४।
सुलभा न तव प्राणाः कालरूपे मयि स्थिते ।
इत्युक्त्वा व्यहनद्बाणैरसंख्यैः शस्त्रकोविदः ४५।
भूमौ दिशि च तद्बाणा नान्यद्दृश्येत तत्र ह ।
अनेके गजसाहस्रा भिन्ना अश्वाः समंततः ४६।
रथारथियुतास्तेन छिन्ना भिन्ना द्विधाकृताः ।
शोणितौघा सरित्तत्र प्रसुस्राव रणांगणे ४७।
यत्रोन्मदा हि मातंगा दृश्यंते शैलशृंगवत् ।
केशाः शैवाललक्ष्यास्ते मुहुः प्राणिशिरः स्थिताः ४८।
अनेके पाणयश्छिन्ना वीराणां मुद्रिकाश्रियः ।
दृश्यंते अहिवत्तत्र चंदनादिकरूषिताः ४९।
शिरांसि च भटाग्र्याणां कच्छपाभां वहंति वै ।
मांसानि पंका यत्रासन्वीराणां महतां ततः ५०।
एवं व्यतिकरे वृत्ते योगिन्यः शतशो रणे ।
पपुः पात्रेण रुधिरं प्राणिनां रणपातिनाम् ५१।
मांसानि बुभुजुस्ता वै हर्षकौतुकसंयुताः ।
पीत्वा तु शोणितं तत्र भक्षित्वा मांसमुन्मदाः ५२।
ननृतुर्जहसुः प्रोच्चैरुज्जगुः प्रधनांगणे ।
पिशाचास्तत्र समरे प्राणिनां मस्तकानि वै ५३।
धृत्वा कराभ्यां मत्तांगास्तालवद्वादनोद्यताः ।
शिवास्तत्र महामांसं पतितानां रणांगणे ५४।
भक्षित्वा व्यनदन्मत्ताः कातराणां भयप्रदाः ।
कातरास्त्राः समापन्ना गताः कुंजरकोटरे ५५।
भक्षिता योगिनीभिस्ते पापिनां क्वापि न स्थितिः ।
एतत्कदनमालक्ष्य स्वसैन्यस्य रथाग्रणीः ५६।
पुष्कलोऽपि चकारात्र कदनं रणमंडले ।
भिद्यंते गजशीर्षाणि पतंति मौक्तिकानि तु ५७।
दृश्यते लोमभिः पूर्णा ताम्रपर्णीव तन्नदी ।
पुष्कलप्रहिता बाणा नृणामंगेषु संगताः ।
कुर्वंति प्राणविच्छेदं वीराणामपि सर्वतः ५८।
सर्वे रुधिरसिक्तांगाः सर्वे च्छिन्ननिजांगकाः ।
दृश्यंते किंशुका यद्वत्सुभटाः प्रधनांगणे ५९।
एतस्मिन्समये क्रुद्धः समाभाष्य महीपतिम् ।
जघान बहुबाणैस्तं रोषपूरपरिप्लुतः ६०।
तद्बाणवेधभिन्नांगो विशीर्णकवचो नृपः ।
महाबलं तं मन्वानः प्राहरच्छरकोटिभिः ६१।
तैर्बाणैः कवचान्मुक्तं सुस्राव बहुशोणितम् ।
वपुर्बभूव रुचिरं शरपंजरगोचरम् ६२।
शरपंजरमध्यस्थो विह्वलीकृतमानसः ।
शरान्नेतुं च संधातुं न क्षमः स च भारतिः ६३।
रामं स्मृत्वा धनुर्धृत्वा करे सज्जं महद्दृढम् ।
मुमोच बाणान्निशितान्वैरिवृंदनिवारणान् ६४।
तैर्बाणैः शरजालं तद्विधूय मुनिपुंगव ।
शंखं प्रध्माय समरे जगाद गतभीर्नृपम् ६५।
पुष्कल उवाच।
त्वया कृतं महत्कर्म यन्मां बाणस्य पंजरे ।
गोचरं कृतवान्वीर वीरतापनमुद्भटम् ६६।
वृद्धत्वान्मम मान्योसि सांप्रतं रणमंडले ।
पश्यमेऽद्य पराक्रांतं राजन्वीरमणे महत् ६७।
बाणत्रयेण भो वीर मूर्च्छितं करवै नहि ।
तर्हि प्रतिज्ञां शृणु वै सर्ववीरविमोहिनीम् ६८।
गंगां प्राप्यापि यो वै तां निंदित्वा पापहारिणीम् ।
न मज्जति महापापो महामूढविचेष्टितः ६९।
तस्य पापं ममैवास्तु चेन्न त्वां रणमंडले ।
पातये मूर्च्छया वीर सन्नद्धो भव भूपते ७०।
इति वाक्यं समाकर्ण्य पुष्कलस्य नृपोत्तमः ।
चुकोप भृशमुद्विग्नः संदधे निशिताञ्छरान् ७१।
ते शरा हृदयं भित्त्वा गतास्ते भारतेर्महत् ।
पेतुः क्षितावधो यद्वद्रामभक्तिपराङ्मुखाः ७२।
ततः शरं मुमोचास्मै निशितं वह्निसप्रभम् ।
लक्षीकृत्य महद्वक्षः कपाटतटविस्तृतम् ७३।
स बाणो भूमिपतिना द्विधा छिन्नः शरेण हि ।
पपात रथमध्ये स रविमंडलवज्ज्वलन् ७४।
अपरं बाणमाधत्त मातृभक्तिभवं ततः ।
निधाय पुण्यं सोऽप्येष चिच्छेद महता पुनः ७५।
तदा खिन्नः स हृदये किंकर्तव्यमिति स्मरन् ।
रामं हृदि निजार्तिघ्नं मुमोच परमास्त्रवित् ७६।
स बाणस्तस्य हृदये लग्न आशीविषोपमः ।
मूर्च्छामप्रापयत्तं वै ज्वलन्सूर्यसमप्रभः ७७।
ततो हाहाकृतं सर्वं पलायनपरायणम् ।
राज्ञि संमूर्च्छिते जाते पुष्कलो जयमाप्तवान् ७८।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे वीरमणेः पराभवोनाम द्विचत्वारिंशत्तमोऽध्यायः ४२ ।