पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०१८

विकिस्रोतः तः
← अध्यायः ०१७ पद्मपुराणम्
अध्यायः ०१८
वेदव्यासः
अध्यायः ०१९ →

ब्राह्मण उवाच।
राजंस्त्वं शृणु यद्वृत्तं नीले पर्वतसत्तमे ।
यच्छ्रद्दधानाः पुरुषा यांति ब्रह्म सनातनम् १।
मया पर्यटता तत्र गतं नीलाभिधे गिरौ ।
गंगासागरतोयेन क्षालितप्रांगणे मुहुः २।
तत्र भिल्ला मया दृष्टाः पर्वताग्रे धनुर्भृतः ।
चतुर्भुजा मूलफलैर्भक्ष्यैर्निर्वाहितक्लमाः ३।
तदा मे मनसि क्षिप्रं संशयः सुमहानभूत् ।
चतुर्भुजाः किमेते वै धनुर्बाणधरा नराः ४।
वैकुंठवासिनां रूपं दृश्यते विजितात्मनाम् ।
कथमेतैरुपालब्धं ब्रह्माद्यैरपि दुर्ल्लभम् ५।
शंखचक्रगदाशार्ङ्गपद्मोल्लसितपाणयः ।
वनमालापरीतांगा विष्णुभक्ता इवांतिके ६।
संशयाविष्टचित्तेन मया पृष्टं तदा नृप ।
यूयं के बत युष्माभिर्लब्धं चातुर्भुजं कथम् ७।
तदा तैर्बहु हास्यं तु कृत्वा मां प्रतिभाषितम् ।
ब्राह्मणोऽयं न जानाति पिंडमाहात्म्यमद्भुतम् ८।
इति श्रुत्वाऽवदं चाहं कः पिंडः कस्य दीयते ।
तन्मम ब्रूत धर्मिष्ठाश्चतुर्भुजशरीरिणः ९।
तदा मद्वाक्यमाकर्ण्य कथितं तैर्महात्मभिः ।
सर्वं तत्र तु यद्वृत्तं चतुर्भुजभवादिकम् १०।
किराता ऊचुः।
शृणु ब्राह्मण वृत्तांतमस्माकं पृथुकः शिशुः ।
नित्यं जंबूफलादीनि भक्षयन्क्रीडया चरन् ११।
एकदा रममाणस्तु गिरिशृंगं मनोरमम् ।
समारुरोह शिशुभिः समंतात्परिवारितः १२।
तदा तत्र ददर्शाहं देवायतनमद्भुतम् ।
गारुत्मतादिमणिभिः खचितं स्वर्णभित्तिकम् १३।
स्वकांत्यातिमिरश्रेणीं दारयद्रविवद्भृशम् ।
दृष्ट्वा विस्मयमापेदे किमिदं कस्य वै गृहम् १४।
गत्वा विलोकयामीति किमिदं महतां पदम् ।
इति संचिंत्य गेहांतर्जगाम बहुभाग्यतः १५।
ददर्श तत्र देवेशं सुरासुरनमस्कृतम् ।
किरीटहारकेयूरग्रैवेयाद्यैर्विराजितम् १६।
मनोहरावतंसौ च धारयंतं सुनिर्मलौ ।
पादपद्मे तुलसिका गंधमत्तषडंघ्रिके १७।
शंखचक्रगदाशार्ङ्ग पद्माद्यैर्मूर्तिसंयुतैः ।
उपासितांघ्रिं श्रीमूर्तिं नारदाद्यैः सुसेवितम् १८।
केचिद्गायंति नृत्यंति हसंति परमाद्भुतम् ।
प्रीणयंति महाराजं सर्वलोकैकवंदितम् १९।
हरिं वीक्ष्य मदीयोर्भस्तत्र संजग्मिवान्मुने ।
देवास्तत्र विधायोच्चैः पूजां धूपादिसंयताम् २०।
नैवेद्यं श्रीप्रियस्यार्थे कृत्वा नीराजनं ततः ।
जग्मुः स्वं स्वं गृहं राजन्कृपां पश्यंत आदरात् २१।
महाभाग्यवशात्तेन प्राप्तं नैवेद्यसिक्थकम् ।
पतितं ब्रह्मदेवाद्यैर्दुर्ल्लभं सुरमानुषैः २२।
तद्भक्षणं च कृत्वाथो श्रीमूर्तिमवलोक्य च ।
चतुर्भुजत्वमाप्तं वै पृथुकेन सुशोभिना २३।
तदास्माभिर्गृहं प्राप्तो बालको वीक्षितो मुहुः ।
चतुर्भुजत्वं संप्राप्तः शंखचक्रादिधारकः २४।
अस्माभिः पृष्टमेतस्य किमेतज्जातमद्भुतम् ।
तदा प्रोवाच नः सर्वान्बालकः परमाद्भुतम् २५।
शिखराग्रे गतः पूर्वं तत्र दृष्टः सुरेश्वरः ।
तत्र नैवेद्यसिक्थं तु मया प्राप्तं मनोहरम् २६।
तस्य भक्षणमात्रेण कारणेन तु सांप्रतम् ।
चतुर्भुजत्वं संप्राप्तो विस्मयेन समन्वितः २७।
तच्छ्रुत्वा तु वचस्तस्य सद्यः संप्राप्तविस्मयैः ।
अस्माभिरप्यसौ दृष्टो देवः परमदुर्ल्लभः २८।
अन्नादिकं तत्र भुक्तं सर्वस्वादसमन्वितम् ।
वयं चतुर्भुजा जाता देवस्य कृपया पुनः ।
गत्वा त्वमपि देवस्य दर्शनं कुरु सत्तम २९।
भुक्त्वा तत्रान्नसिक्थं तु भव विप्र चतुर्भुजः ।
त्वया पृष्टं यदाश्चर्यं तदुक्तं वाडवर्षभ ३०।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे ब्राह्मणोपदेशोनामाष्टादशोऽध्यायः १८ ।