पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः १००

विकिस्रोतः तः
← अध्यायः ०९९ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः १००
अज्ञातलेखकः
अध्यायः १०१ →

विष्णुरुवाच-
नर्मदायास्तटे रम्ये वटे तिष्ठति वै पिता ।
विज्वलोऽपि समायातः पितरं प्रणिपत्य सः १।
वासुदेवाभिधानस्य स्तोत्रस्यापि महामतिः ।
समाचष्टे स धर्मात्मा महिमानं पितुः पुरः २।
यथा विष्णुः समागत्य ददौ तस्मै वरं शुभम् ।
तत्सर्वं कथयामास सुप्रसन्नेन चेतसा ३।
कुंजलोपि च वृत्तांतं समाकर्ण्य स भूपतेः ।
हर्षेण महताविष्टः पुत्रमालिंग्य विज्वलम् ४।
आह पुण्यं कृतं वत्स त्वया राज्ञे महात्मने ।
उपकारं महापुण्यं वासुदेवस्य कीर्तनात् ५।
एवमाभाष्य तं पुत्रमाशीर्भिरभिनंद्य च ।
पुत्रं देवसमोपेतं स्तुत्वा चैव पुनः पुनः ६।
स्थितः सरित्तटे रम्ये च्यवनस्योपपश्यतः ।
एतत्ते सर्वमाख्यातं तेषां वृत्तं महात्मनाम् ७।
वैष्णवानां महाराज अन्यत्किं ते वदाम्यहम् ।
वेन उवाच-
अमृतं शंखपात्रेण पानार्थं मम चार्पितम् ८।
तस्मात्कस्य न च श्रद्धा पातुं मर्त्यस्य भूतले ।
उत्तमं वैष्णवं ज्ञानं पानानामिह सर्वदा ९।
त्वयैवं कथ्यमानस्य पाने तृप्तिर्न जायते ।
श्रोतुं हि देवदेवेश मम श्रद्धा विवर्द्धते १०।
कथयस्व प्रसादान्मे कुंजलस्यापि चेष्टितम् ।
महात्मना किमुक्तं च चतुर्थं तनयं प्रति ११।
तत्त्वं सुविस्तरादेव कृपया कथयस्व मे ।
श्रीभगवानुवाच-
श्रूयतामभिधास्यामि चरित्रं कुंजलस्य च १२।
बहुश्रेयः समायुक्तं चरित्रं च्यवनस्य च ।
इदं पुण्यं नरश्रेष्ठ आख्यानं पापनाशनम् १३।
यः शृणोति नरो भक्त्या गोसहस्रफलं लभेत् १४।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे शततमोऽध्यायः १००।