पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०७९

विकिस्रोतः तः
← अध्यायः ०७८ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ७९
अज्ञातलेखकः
अध्यायः ०८० →

विशालोवाच-
शर्मिष्ठा यस्य वै भार्या देवयानी वरानना ।
सौभाग्यं तत्र वै दृष्टमन्यथा नास्ति भूपते १।
तत्कथं त्वं महाभाग अस्याः कार्यवशो भवेः ।
सपत्नजेन भावेन भवान्भर्ता प्रतिष्ठितः २।
ससर्पोसि महाराज भूतले चंदनं यथा ।
सर्पैश्च वेष्टितो राजन्महाचंदन एव हि ३।
तथा त्वं वेष्टितः सर्पैः सपत्नीनामसंज्ञकैः ।
वरमग्निप्रवेशश्च शिखाग्रात्पतनं वरम् ४।
रूपतेजः समायुक्तं सपत्नीसहितं प्रियम् ।
न वरं तादृशं कांतं सपत्नीविषसंयुतम् ५।
तस्मान्न मन्यते कांतं भवंतं गुणसागरम् ।
राजोवाच-
देवयान्या न मे कार्यं शर्मिष्ठया वरानने ६।
इत्यर्थं पश्य मे कोशं सत्वधर्मसमन्वितम् ।
अश्रुबिंदुमत्युवाच-
अहं राज्यस्य भोक्त्री च तव कायस्य भूपते ७।
यद्यद्वदाम्यहं भूप तत्तत्कार्यं त्वया ध्रुवम् ।
इत्यर्थे मम देहि स्वं करं त्वं धर्मवत्सल ८।
बहुधर्मसमोपेतं चारुलक्षणसंयुतम् ।
राजोवाच-
अन्य भार्यां न विंदामि त्वां विना वरवर्णिनि ९।
राज्यं च सकलामुर्वीं मम कायं वरानने ।
सकोशं भुंक्ष्व चार्वंगि एष दत्तः करस्तव १०।
यदेव भाषसे भद्रे तदेवं तु करोम्यहम् ।
अश्रुबिंदुमत्युवाच-
अनेनापि महाभाग तव भार्या भवाम्यहम् ११।
एवमाकर्ण्य राजेंद्रो हर्षव्याकुललोचनः ।
गांधर्वेण विवाहेन ययातिः पृथिवीपतिः १२।
उपयेमे सुतां पुण्यां मन्मथस्य नरोत्तम ।
तया सार्द्धं महात्मा वै रमते नृपनंदनः १३।
सागरस्य च तीरेषु वनेषूपवनेषु च ।
पर्वतेषु च रम्येषु सरित्सु च तया सह १४।
रमते राजराजेंद्रस्तारुण्येन महीपतिः ।
एवं विंशत्सहस्राणि गतानि निरतस्य च १५।
भूपस्य तस्य राजेंद्र ययातेस्तु महात्मनः ।
विष्णुरुवाच-
एवं तया महाराजो ययातिर्मोहितस्तदा १६।
कंदर्पस्य प्रपंचेन इंद्रस्यार्थे महामते ।
सुकर्मोवाच-
एवं पिप्पल राजासौ ययातिः पृथिवीपतिः १७।
तस्या मोहनकामेन रतेन ललितेन च ।
न जानाति दिनं रात्रिं मुग्धः कामस्य कन्यया १८।
एकदा मोहितं भूपं ययातिं कामनंदिनी ।
उवाच प्रणतं नम्रं वशगं चारुलोचना १९।
अश्रुबिंदुमत्युवाच-
संजातं दोहदं कांत तन्मे कुरु मनोरथम् ।
अश्वमेधमखश्रेष्ठं यजस्व पृथिवीपते २०।
राजोवाच-
एवमस्तु महाभागे करोमि तव सुप्रियम् ।
समाहूय सुतश्रेष्ठं राज्यभोगे विनिःस्पृहम् २१।
समाहूतः समायातो भक्त्यानमितकंधरः ।
बद्धांजलिपुटो भूत्वा प्रणाममकरोत्तदा २२।
तस्याः पादौ ननामाथ भक्त्या नमितकंधरः ।
आदेशो दीयतां राजन्येनाहूतः समागतः २३।
किं करोमि महाभाग दासस्ते प्रणतोस्मि च ।
राजोवाच-
अश्वमेधस्य यज्ञस्य संभारं कुरु पुत्रक २४।
समाहूय द्विजान्पुण्यानृत्विजो भूमिपालकान् ।
एवमुक्तो महातेजाः पूरुः परमधार्मिकः २५।
सर्वं चकार संपूर्णं यथोक्तं तु महात्मना ।
तया सार्धं स जग्राह सुदीक्षां कामकन्यया २६।
अश्वमेधयज्ञवाटे दत्वा दानान्यनेकधा ।
ब्राह्मणेभ्यो महाराज भूरिदानमनंतकम् २७।
दीनेषु च विशेषेण ययातिः पृथिवीपतिः ।
यज्ञांते च महाराजस्तामुवाच वराननाम् २८।
अन्यत्ते सुप्रियं बाले किं करोमि वदस्व मे ।
तत्सर्वं देवि कर्तास्मि साध्यासाध्यं वरानने २९।
सुकर्मोवाच-
इत्युक्ता तेन सा राज्ञा भूपालं प्रत्युवाच ह ।
जातो मे दोहदो राजंस्तत्कुरुष्व ममानघ ३०।
इंद्रलोकं ब्रह्मलोकं शिवलोकं तथैव च ।
विष्णुलोकं महाराज द्रष्टुमिच्छामि सुप्रियम् ३१।
दर्शयस्व महाभाग यदहं सुप्रिया तव ।
एवमुक्तस्तयाराजातामुवाचससुप्रियाम् ३२।
साधुसाधुवरारोहेपुण्यमेवप्रभाषसे ।
स्त्रीस्वभावाच्चचापल्यात्कौतुकाच्चवरानने ३३।
यत्तवोक्तं महाभागे तदसाध्यं विभाति मे ।
तत्साध्यं पुण्यदानेन यज्ञेन तपसापि च ३४।
अन्यथा न भवेत्साध्यं यत्त्वयोक्तं वरानने ।
असाध्यं तु भवत्या वै भाषितं पुण्यमिश्रितम् ३५।
मर्त्यलोकाच्छरीरेण अनेनापि च मानवः ।
श्रुतो दृष्टो न मेद्यापि गतः स्वर्गं सुपुण्यकृत् ३६।
ततोऽसाध्यं वरारोहे यत्त्वया भाषितं मम ।
अन्यदेव करिष्यामि प्रियं ते तद्वद प्रिये ३७।
देव्युवाच-
अन्यैश्च मानुषै राजन्न साध्यं स्यान्न संशयः ।
त्वयि साध्यं महाराज सत्यंसत्यं वदाम्यहम् ३८।
तपसा यशसा क्षात्रै र्दानैर्यज्ञैश्च भूपते ।
नास्ति भवादृशश्चान्यो मर्त्यलोके च मानवः ३९।
क्षात्रं बलं सुतेजश्च त्वयि सर्वं प्रतिष्ठितम् ।
तस्मादेवं प्रकर्तव्यं मत्प्रियं नहुषात्मज ४०।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रे एकोनाशीतितमोऽध्यायः ७९।